Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 594
________________ क्षीण कपायाद्धाया द्विचरमसमयः ] अपगत को याद्धाधिकारः निद्राद्रिकत्वलक्षणस्वकीयरूपावस्थानमाश्रित्य समयोना क्षीणमोहाडासमा स्थितिः । अथ च संक्रमान्त्यसमये प्रकृतिचतुर्दशकरूपतया (प्रकृतिचतुषकरूपतया) स्थित्वा तेन साकंक्षेष्यतोति, परप्रकृतिरूपकर्मत्वमात्रापेक्षया तुल्येति, तदुक्त कर्मप्रकृतिटोकायाम्-'अनुदयवतं हि चरमसमये स्तिवुक्रसंक्रमेणोदयवतीषु प्रकृतिषु मध्ये प्रक्षिपति, तत्स्वरूपेण वा-ऽनुभवति, तेन चरमसमये तासां दलिकं स्वरूपेण न प्राप्यते, किन्तु पररूपेण' इत्यादि । एवमग्रे प्यनुदयवत्कर्मणां समयोनता भावनीया । सा च क्षीणाहाऽद्यापन्तमुहर्तनाना, नतः प्रभृति च तासां स्थितिघातादयः स्थिताः, शेषाणां तु भवत्येव । ताश्च प्रकृतोनिद्राद्रिकवर्जमुदयोदोरणाभ्यां वेदयमानस्तावद् गतो यावत् समयाधिकावलिकामानं शेषः, तत्रोदीररणा निवृत्ता, तत आवलिकां यावदुदयेनैव केवलेन वेदयते, यावत् क्षीणमोडाया विचरमसमयः । तत्र च निद्रादिकं स्तिवुकसंक्रमणोदयवतीषु प्रकृतिषु संक्रान्तत्वात् स्वरूपसत्तापेक्षया क्षीणम् । अत एव 'उदये पुण खवगाणं चत्तारि उ दंसणावरणे' इति सूत्रेण क्षपक श्रेण्यां निद्राद्विकोदयः प्राग्न्यषेधि-यत उदयवतोनां प्रकृतीनां प्राक्संक्रमाभावात्स्वरूपेण प्रान्त्यसमयं यावद्दलिकं दृश्यते, एतयोश्च दलिकं विचरमसमय एव क्षीणं, अतो ज्ञायते-निद्रादिकस्य क्षपकश्रेणावुदयो नास्तीति । तदुक्तं चूौँ—“दुचरिमसमए एवं निदादुगं खोणं उदयाभावाउ' अत्र 'उदयाभावाउ' इति यस्मादेतयोः क्षपकश्रेणावुदयाभावोऽत एते स्तिवुकसंक्रान्त्या द्विचरमसमय एव क्षोणे इत्यर्थः ।" इति केषाश्चिदाचार्याणामभिप्रायेण क्षीणकषायगुणस्थानकद्विचरमसमये निद्रादिकेन सह देवगति-देवानुपूर्वी-वैक्रियशरीरा-ऽऽहारकशरीर-वनभनाराचवर्जसंहननपञ्चका-ऽनुदितसंस्थानपञ्चकरूपचतुर्दशप्रकृतयो-ऽपि सवतो व्यवच्छिद्यन्ते, अतीर्थकरप्रतिपत्तस्तु जिननामकर्मणोऽपि सत्त्वतो व्यवच्छेद इति । यदुक्तमावश्यकचूर्णी-"अन्ने भणंति-जत्थ निदं पयलं च खवेति, तत्व नामस्स इमाओ पयडोओखवेति, तंजहा-देवगति देवाणुपुव्वो विउव्वियदुगं पढमवजाइं पंच संघयणाई पंच संठाणाइं तित्थगरनामं जदि अतित्थगरो।" इति । अन्यत्रा-ऽपि प्रतिपादितम् "वोसमिऊण नियंठो दोहि उ समए हिं केवले सेसे । पढमं निदं पयलं नामस्स इमाउ पयडीओ ॥१॥ देवगइ-आणुपुव्वी-उव्विय-संघयणपढमवजाइं । अन्नयरं संठाणं तित्थयराहारनामं च ॥२॥" एवं बृहत्कल्पवृत्तावप्यभिहितम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786