Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 717
________________ ५६० ] aarसेढी Jain Education International [ श्रीमन्मुनिचन्द्रसूरीश्वरादीनां प्रशस्तिः कुशाग्रधीभिर्निरमाथि यैज्ञैः सुभव्यसन्दोहसरोजसूर्यैः । टिप्पनं श्रीशतकादिचूर्णेर्जयन्तु ते श्रीमुनिचन्द्रपादाः ॥ १० ॥ यैश्वारित्रेण तुल्यो न भवति ★कमनस्तस्य वै हंसगत्वाद् येषां क्षान्त्या तु साम्यं व्रजति च न विधुस्तस्य संग्रामकृच्चात् । यैः सच्छीलेन तुल्यो न भवति गिरिशो रागवच्चाद् भवान्यां सूरीन्द्रा भवेयुः सुमलयगिरयः सुप्रसन्नाः सदैव ॥ ११ ॥ विद्वन्मन्याः कुपक्षाः स्ववचनपटुतां दर्शयन्तो जगत्यां यै रेवन्त प्रतापैः कलितिमिरहरैश्चक्रिरे कौशिकौघाः । यैः प्राप्तं प्राज्ञवयैः खलु विजयपदं कोविदानां सभायां जीयासुस्ते यशोभाग्विजयपदयुताः पाठका वन्दनीयाः ॥ १२ ॥ वीराद्वह्नितुरङ्गमसम्मितपट्टे (७३) श्रुतोदधिधरः । न्यायाम्भोधिर्जीयाच्छ्रीविजयानन्दसूरीशः ।। १३ ।। तत्पट्टधरो जयतात् स श्रीमद्विजयकमलसूरोशः । मेरुरिव विबुधसेव्यो यो गम्भीरश्च जलधिरिव ॥ १४ ॥ तत्साम्राज्ये श्रीवीरविजयसंज्ञाः स्वशिष्यदानयुताः । पाठकवर्याः कामं रेजुः कुमते महर्यक्षाः || १५ ॥ For Private & Personal Use Only ( उपेन्द्रवज्रा ) " सज्ज्ञानं दर्शनं सत् सुविमलचरणं चेति रत्नत्रयीयं प्राप्ता भन्यैर्यतोऽब्धेरिव किल भपतिः श्रीः सुधा चा-ऽऽदितेयैः । शुद्धं मार्ग क्रियाख्यं प्रकटयति तु गौर्यस्य हेलेरिव स्म, जीयात् सद्दानसूरिः स विजयकमलाचार्यसत्पट्टधारी ॥ १६ ॥ चारित्रांश्वन्विते यच्छशधर उदिते तस्य पट्टाद्रिशृङ्ग भव्य वाताब्धिवेला विपुलशमयुता प्राज्यमुल्लासमाप्ता । यः पूज्यः प्रीतिपात्रं रविरिव समभूत् साधुकोकव्रजानां विश्वे सिद्धान्तविज्ञो जयतु स सुगुरुः प्रेमसूरीशवर्यः ॥ १७ ॥ श्री कर्मसिडिगुम्फः सुमार्गणाद्वारविवरणग्रन्थः । संक्रमकरणश्रन्थच विरचितास्तेन बुद्धिमता ॥ १८ ॥ ★ ब्रह्मा * विष्णुः सुरैः । (स्रग्धरा) (स्रग्धरा) ( पयार्या) (पया) (विपुलार्या) (स्रग्धरा) (स्रग्धरा) ( पयार्या) www.jainelibrary.org

Loading...

Page Navigation
1 ... 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786