Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 721
________________ ५६४] खवगसेढी [अन्यापादि श्रेणिग्रन्थरत्नमुद्रणाद्यर्थ कर्मशास्त्रप्रकाशनप्रवणायै प्रकाशकसंस्थायै दातुं निश्चितवन्तौ । ततः कालान्तरे हृद्गदेन कालं गतेऽपि वदान्ये रतनचन्दाख्ये तदीयेन स्वीयेन च द्रव्येण पञ्चशताचाम्लसिद्धचक्रतपआराधनादिनिमित्तकसाधर्मिकवात्सल्यशान्तिस्नात्रमहोत्सवपूर्वकोद्यापनादिकानि पुण्यकार्याणि व्यदधत खुबचन्दाभिधेन श्रेष्ठिना विंशत्यधिकविंशतिशततमवैक्रमाब्दे (२०२०) पिण्डवाडानगरे वर्षावासं कृतवति गच्छाधिपतौ । एप चैकसप्तत्यधिकद्विशतमूलगाथाकः (२७१)अनुमानतः सपादसप्तदशसहस्रश्लोकप्रमाणया सयन्त्रचित्रकस्वोपज्ञवृत्त्या विभूषितः क्षपकश्रेणिग्रन्थस्तयो रतनचन्द-खुबचन्दश्रेष्ठिपुङ्गवयोर्द्रव्यसाहाय्येन प्रकाश्यत इति कृतसुकृतौ तावन्ये च भव्यात्मानोऽस्याः पठनपाठनस्वाध्यायादिना क्रमेण शुक्लध्यानेन क्षपकश्रेणिमारुह्य निःश्रेयसमश्नुवतामिति । स्वोपज्ञवृत्तियुक्ता क्षपकश्रेणिरनुमानतः प्रमिता । श्लोकैः सपादसप्तदशसहस्र रस्त्यनुष्टुभिः ॥३२॥ (विपुलार्या) शिशुचेष्टाप्येषा मम न भवति हास्यास्पदं कृतिनां यस्माद्धि यथाशक्ति शुभे यतनीयमिति ते प्राहुः ॥३३॥ (उपगीतिः) यावद् घण्टायेतेऽर्केन्दू सुरगिरिगजे जयतु तावत् । इभगजयुगनयनमिते २४८८ वीराब्दे निर्मिता वृत्तिः ॥३४॥ (पथ्यार्या) स्वोपज्ञतपकरावृत्तिरचनेन त गुरारत्नेन । कुशलं यदापि तेन नपक श्रेणि जगत समारुह्यात् ॥३५॥ (गीतिः) इति समाप्ता प्रशस्तिः । तत्समाप्तौ च समाप्ता * श्रीमत्तपोगच्छगगनाङ्गणदिनमणि-सुविहितगच्छाधिपति-सिद्धान्तमहोदधि-सच्चारित्रचूडामणि कर्मशास्त्रनिष्णात--प्रातःस्मरणीयाचार्यशिरोमणि-श्रीमद्विजयप्रेमसूरीश्वरान्तेवासि. स्याद्वादनयप्रमाणविशारद-पन्यासप्रवरश्रीमद्भानुविजयगणिवयंशिष्यप्रशिष्यश्रीमद्गच्छनायकप्राध्यापित-वाचंयममतल्लिका-जयघोषविजय-धर्मानन्दविजय-हेमचन्द्रविजय -गुणरत्नविजयसंगृहीतकर्मक्षपणापदार्थकाया मुनिपुङ्गवजितेन्द्रविजयचरणारविन्दचञ्चरीकायमाणा-ऽन्तिषदा मुनि-गुणरत्नविजयेन विरचितायाः क्षपकश्रेणेःस्वोपज्ञवृत्तिः। ܀܀܀܀܀܀ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786