Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 737
________________ ५७८ ] चतुर्थ परिशिष्म् [ टीकान्तर्गतग्रन्थानां सूचिः ११७, १२०, १२१, १२२, १२४, १२६, १२८, १३२, । २३६, २१२, २५२, २६०, २६३, २६४, २६५, २६६, १३५, १४०, १४४, १६४, १६५, १६६, १७, २६७. २६८, २६९, २७१ । १७२,१७६, १८०,१८६, १८७,२००,२०१,२०२, (७) रिपुच्छन्द:२१०, २१७, २१६, २२१, २२८, २३०, २३४, २४५, यस्य प्रथमेऽर्थ एकत्रिंशद् (३१) मात्राः, एवं २५३, २५४। चरमा ऽगि, तद् रिमुच्छन्दः । तस्त्रिच गाथा-१३४ (६) पथ्यार्याच्छन्द: (८) ललित च्छन्दःयस्य प्रथर्मेऽर्धे त्रिंशद् (३०) मात्राः, चरमेऽर्धे यस्य प्रथमेऽर्धे एकत्रिंशद् (३१) मात्राः, तु सप्तविंशतिः(२७), उभयोधाऽर्धयोरायद्वादशमात्रा- एवं चरमेश, तद् ललिताच्छन्दः । तम्मिश्व थासमनन्तरं यतिर्भवति, तत् पथ्याच्छिन्दः, तमिव १४३ । इदम बाजाधेयम्-रिपुच्छन्दसि सपमाण: गाथाः-१, २, ३, ४, ५, ६, ७, ८, १३, १४, पञ्च रात्रः, ललितोन्छन्दसि तु तृतीयाणः । २२,३०,३१,३५,३८, ३९,४३, ४५,४८,८४,९६, (९) विभुलार्याच्छन्दः-- १०१,१०४, १२३, १२५, १२७, १३७, १३९, १४५, __इदं छन्दः पथ्याच्छिन्दोवद् भवति, नत्र १४८, १५५, १५६, १६०, १७८, १८१, १८४, १८८, | रमम्मिन्नाया दशमात्राः संलङ्घन यनिर्भवति । वि. १९३, २०५, २१२, २१८, २२०, २३१, २३३, २३७, । लार्याच्छन्दसि च शेग अाशीति था भवन्ति । चातुर्थ परिशिष्ट अकारादिक्रमेण क्षरमश्रेणिकाऽन्तः प्रमाणतया सनुवृतानां ग्रन्थानां नाम्नां सूचिः १ अध्यात्मोपनिषद् २५२ १३ अदेशाहस्यवृत्तिः ४३२ २ अन्यत्राऽपि ४३७, ४५२, ४८९, ५२८, ५४१, १४ औपपातिकसूत्रम-५०७ ३ अभिधानचिन्तामणिकोशः २३१, ३१९, ५५६ १५ कर्मप्रकृतिः (मूलग्रन्थः) ८५,८९, २०० ४ अमरकोशः २३, १६२, १८४,१८९ १६ कर्मप्रकृतिचूर्णिः १२, ५८, ५९, ७२, ७९, ५ भागमः (जैन:) ४४५, ५०५, ५०७, ५१२ ८०, ८३, ८४, ८६-८९, ९२, १३४, ३३९, ६ आगमः (जैनेतरः) ५०८ ५०९ ३४३,४०३, ४०५, ४१४, ४३५, ४५०, ४८८, ७ आचाराङ्गटीका ४२०, ४२१ ४६० ८ आवश्यकचूर्णिः १०, ६२, ४०९,४३७, ४३९, ४४८/ १७ कर्मप्रकृतिटिप्पनम ४१५, ४१७, ४२०, ४२१ ४४९, ४५२, ४५३,४५७ *-४६९, ४७२,४७३, १८ कर्मप्रकृतिटीका (श्रीमन्मलयगिरीया) ९०, ८५, ४७६, ४७७, ४८६, ४९२, ५०१ ४०४,४१४, ४३८, १९ कर्मप्रकृतिटीका (श्रीमदुपाध्यायकृता) ७९,४०४, ९ आवश्यकनियुक्तिः ६२, ४४५, ५०७, ५२० ४०५, ४५० १० भावश्यकवृत्तिः (हारिभद्री) ४४९ २० कर्मस्तवः ४९८, ५०० ११ आवश्यकवृत्तिः (मलयगिरीया) ४६२, ४६८।। २१ कषायप्राभृतम् (मूलम् ) ३२, ७०, ७२-७७, १२ उक्तं च ७, ४२७, ४३३, ४४६, ४५६, ४९३, १५१, २००, २२२,-२२४, २२७, २३०, २३३, २४०,२८५, ४०७ फ़ दक्षिणपार्वे पृष्ठाको दर्शितः । * यत्र '-' एतविदर्यते, तत्र वामपार्श्वस्थ पृष्ठाङ्कतः प्रभृति दक्षिणपार्श्वस्थ पृष्ठाडू यावत् पृष्ठाका बोध्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786