SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ५७८ ] चतुर्थ परिशिष्म् [ टीकान्तर्गतग्रन्थानां सूचिः ११७, १२०, १२१, १२२, १२४, १२६, १२८, १३२, । २३६, २१२, २५२, २६०, २६३, २६४, २६५, २६६, १३५, १४०, १४४, १६४, १६५, १६६, १७, २६७. २६८, २६९, २७१ । १७२,१७६, १८०,१८६, १८७,२००,२०१,२०२, (७) रिपुच्छन्द:२१०, २१७, २१६, २२१, २२८, २३०, २३४, २४५, यस्य प्रथमेऽर्थ एकत्रिंशद् (३१) मात्राः, एवं २५३, २५४। चरमा ऽगि, तद् रिमुच्छन्दः । तस्त्रिच गाथा-१३४ (६) पथ्यार्याच्छन्द: (८) ललित च्छन्दःयस्य प्रथर्मेऽर्धे त्रिंशद् (३०) मात्राः, चरमेऽर्धे यस्य प्रथमेऽर्धे एकत्रिंशद् (३१) मात्राः, तु सप्तविंशतिः(२७), उभयोधाऽर्धयोरायद्वादशमात्रा- एवं चरमेश, तद् ललिताच्छन्दः । तम्मिश्व थासमनन्तरं यतिर्भवति, तत् पथ्याच्छिन्दः, तमिव १४३ । इदम बाजाधेयम्-रिपुच्छन्दसि सपमाण: गाथाः-१, २, ३, ४, ५, ६, ७, ८, १३, १४, पञ्च रात्रः, ललितोन्छन्दसि तु तृतीयाणः । २२,३०,३१,३५,३८, ३९,४३, ४५,४८,८४,९६, (९) विभुलार्याच्छन्दः-- १०१,१०४, १२३, १२५, १२७, १३७, १३९, १४५, __इदं छन्दः पथ्याच्छिन्दोवद् भवति, नत्र १४८, १५५, १५६, १६०, १७८, १८१, १८४, १८८, | रमम्मिन्नाया दशमात्राः संलङ्घन यनिर्भवति । वि. १९३, २०५, २१२, २१८, २२०, २३१, २३३, २३७, । लार्याच्छन्दसि च शेग अाशीति था भवन्ति । चातुर्थ परिशिष्ट अकारादिक्रमेण क्षरमश्रेणिकाऽन्तः प्रमाणतया सनुवृतानां ग्रन्थानां नाम्नां सूचिः १ अध्यात्मोपनिषद् २५२ १३ अदेशाहस्यवृत्तिः ४३२ २ अन्यत्राऽपि ४३७, ४५२, ४८९, ५२८, ५४१, १४ औपपातिकसूत्रम-५०७ ३ अभिधानचिन्तामणिकोशः २३१, ३१९, ५५६ १५ कर्मप्रकृतिः (मूलग्रन्थः) ८५,८९, २०० ४ अमरकोशः २३, १६२, १८४,१८९ १६ कर्मप्रकृतिचूर्णिः १२, ५८, ५९, ७२, ७९, ५ भागमः (जैन:) ४४५, ५०५, ५०७, ५१२ ८०, ८३, ८४, ८६-८९, ९२, १३४, ३३९, ६ आगमः (जैनेतरः) ५०८ ५०९ ३४३,४०३, ४०५, ४१४, ४३५, ४५०, ४८८, ७ आचाराङ्गटीका ४२०, ४२१ ४६० ८ आवश्यकचूर्णिः १०, ६२, ४०९,४३७, ४३९, ४४८/ १७ कर्मप्रकृतिटिप्पनम ४१५, ४१७, ४२०, ४२१ ४४९, ४५२, ४५३,४५७ *-४६९, ४७२,४७३, १८ कर्मप्रकृतिटीका (श्रीमन्मलयगिरीया) ९०, ८५, ४७६, ४७७, ४८६, ४९२, ५०१ ४०४,४१४, ४३८, १९ कर्मप्रकृतिटीका (श्रीमदुपाध्यायकृता) ७९,४०४, ९ आवश्यकनियुक्तिः ६२, ४४५, ५०७, ५२० ४०५, ४५० १० भावश्यकवृत्तिः (हारिभद्री) ४४९ २० कर्मस्तवः ४९८, ५०० ११ आवश्यकवृत्तिः (मलयगिरीया) ४६२, ४६८।। २१ कषायप्राभृतम् (मूलम् ) ३२, ७०, ७२-७७, १२ उक्तं च ७, ४२७, ४३३, ४४६, ४५६, ४९३, १५१, २००, २२२,-२२४, २२७, २३०, २३३, २४०,२८५, ४०७ फ़ दक्षिणपार्वे पृष्ठाको दर्शितः । * यत्र '-' एतविदर्यते, तत्र वामपार्श्वस्थ पृष्ठाङ्कतः प्रभृति दक्षिणपार्श्वस्थ पृष्ठाडू यावत् पृष्ठाका बोध्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy