________________
छन्दसां सूची ] प्राद्यांश:
गाथाङ्कः
सुहुमद्धा थोवा तत्तो हुमत रुम्भन्तो सुहुमा किट्टीओ तइयार हुमाण डिमा
मासु तत्तोपं
२१०
२५६
१९०
२११
१९२
२४६
सुमेण कायजोगेण सेकाले अनियि
२३
सेकाले ओकढत्तु
१६८
सेकाले कुण
११
सेकाले खवए सत्त०
५३
१७४
सेकाले तइयं किट्टि सेकाले पढमठि मायात० १८४
तृतीयं परिशिष्टम्
गाथाङ्कः
Jain Education International
प्राद्यांशः
सेकाले पढमठि मायावी० १८३ सेकाले पावे सजोगिगुणं २३० सेकाले मातइकिट्टिं १८० सेकाले माण महिं १७६ कामाकट्टि
१७८
सेकाले मायामकि
१८१
सेकाले लहइ अजोगि०
२६१
१८९
सेकाले लोहबिइयo सेकालेऽवगायकसायगुणं २२४
२०५
४९
२२६
सेकाले सुमगुणा
सेकाले सेकाले
सेसम्म संभागे
(१) प्रार्यागीतिच्छन्दः ( स्कन्धच्छन्दः ) -
यस्य प्रथमेऽर्धे द्वात्रिंशद् (३२) मात्रा, एवं चरमार्वेऽपि तद् आर्यागीतिच्छन्दः । तस्मिंश्च गाथा: - १०, ४०, ५६, ६९, ७०, ९१, ९३, ११८, ११९, १३६, १४१, १४६, १५०, १५२, १५८, १६१, १६३, १६६, १७३, १८३, १८६, १९६, २०७, २०८, २०९, २४९ ।
(२) उद्द्रीतिच्छन्दः -
वृवीयं परिशिष्टम् क्षपकश्रेणिमूलग्रन्थस्य च्छन्दसां सूची
[ you
गाथाङ्कः
प्राद्यांश:
साणि जट्ठिए सा सेसासु विसेसूणं
सो असंभागो
ह
कण्ण किट्टिकरण०
कण्णादो लोago
इस्सो भिन्नमुत्तं
ला
होजा पुत्रवत्र कम्मा
होन्ति पसे कम सो
For Private & Personal Use Only
१४४
१०४
यस्य प्रथमेऽर्धे सप्तविंशतिः (२७) मात्राः, चरमे तु त्रिंशत् (३०), तद् उद्गीतिच्छन्द । तस्मिंश्च गाथाः-९, ४१, ६२.६६, ७४, ८६, ८८, ९५, ११५, १२९, १३०, १३३, १५१ । (३) उपगीतिच्छन्दः
यस्य प्रथमेऽर्धे सप्तविंशतिमात्राः (२७), एवं
* विशेषार्थिना कलिकालसर्वज्ञश्रीमदाचार्य हेमचन्द्रसूरीश्वररचित छन्दोनुशासन मत्रलोकनीयम् ।
६५
चरमेऽर्धेऽपि तद् उपगीतिच्छन्दः । तस्मिश्च गाथाः२१, ३२, ३६, ३७, ४९, ५३, ५६, ६५, ७१, ७२, ७३, ८०, ८२, ८३, ८९, ९४, ९७, १०७, ११०, १११, १४६, २०३, २१४, २३८ । (४) गाथच्छन्दः --
३
५९
२३१
२१२
२२५
४७
प्रथमेऽत्रंशद् (३८) मात्रा:, , चरमेSर्धे तु सप्तविंशतिः (२७), तद् गाथच्छन्दः । तस्मिंश्च
गाथा - १५४
(५) गीतिच्छन्दः
यस्य प्रथमेऽर्धे त्रिंशद् (३०) मात्राः, एवं चरमेऽर्धे ऽपि तद् गीतिच्छन्दः । तस्मिंश्च गाथाः१५, १७, १८, १९, २७, ३४, ४२, ४४, ४७, ५१, ५५, ५७, ५८, ६३, ६७, ६८, ७६, ७, ९२, १०२, १०३, १०५, १०६, १०८, १०९, ११२, ११६,
www.jainelibrary.org