Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti

Previous | Next

Page 743
________________ ५८४ : नवमं परिशिष्टम् .. [शतकचूर्णिटिप्पनम् कारैरनन्तानन्तरूपैरपि कोटिदशकादिकैर्यथोत्तरमन- 1 ( १, ६७, ७७, २१६) इत्यन्तिमः पञ्चत्रिंशत्तमो न्तगुणैरपि दशगुणैः कोटीकोटिसहस्रदशकपर्यन्तैरे- द्विचरमावान्तरकिट्टीगुणकारस्तावत् स्वयमभ्यूह्य कादशभिरादितोऽपि चरमाऽवान्तरकिट्टीगुणकाराद- गुणितफलानुगता सुधिया वाच्येति (?) । एताश्च नन्तगुणैरपि साधिकपञ्चगुण :(५६१६४४)प्राच्यच- | द्वादश कोसंज्वलनोदयेन क्षपकश्रेणिमारोहतो रमकिट्टीनां गुणनेन भवन्ति । अत्र च गुणकारस दृष्टिः भवन्ति । मानसंज्वलनोदयेन क्षपितसंज्वलनकोपस्य १० २० । ८० कोटि ८०० | कोटि ६४०० । शेषमानादित्रयस्य नव । मायोदयेन तु क्षीणाद्यद्वय- कोटयः१० ८ । १६ _ स्य षट् । लोभोदयेन चाद्यत्रयक्षये केवललोभस्य एवं द्विगुणद्विगुणगुणकारगुणिततयाऽन्तरान्तरा च लिस्रः । तदुक्तं - संग्रहकिट्टयन्तरानुगता यावत्। सोलस दोत्ति (दोन्नि ) सयाइ सत्तेतरि हुति तह- बारस नव छ त्तिनि य किट्टीपो होति अहवणंतामो सहस्साई । सत्तट्ठीलक्खेहिं समग्गला एगकोडी य॥ एक्के कम्मि कसाये तिगतिगमहवा अणंतानो ॥१॥★ । परिशिष्टानि समाप्तानि । * कायप्राभृतगाथा-१६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786