SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ ५८४ : नवमं परिशिष्टम् .. [शतकचूर्णिटिप्पनम् कारैरनन्तानन्तरूपैरपि कोटिदशकादिकैर्यथोत्तरमन- 1 ( १, ६७, ७७, २१६) इत्यन्तिमः पञ्चत्रिंशत्तमो न्तगुणैरपि दशगुणैः कोटीकोटिसहस्रदशकपर्यन्तैरे- द्विचरमावान्तरकिट्टीगुणकारस्तावत् स्वयमभ्यूह्य कादशभिरादितोऽपि चरमाऽवान्तरकिट्टीगुणकाराद- गुणितफलानुगता सुधिया वाच्येति (?) । एताश्च नन्तगुणैरपि साधिकपञ्चगुण :(५६१६४४)प्राच्यच- | द्वादश कोसंज्वलनोदयेन क्षपकश्रेणिमारोहतो रमकिट्टीनां गुणनेन भवन्ति । अत्र च गुणकारस दृष्टिः भवन्ति । मानसंज्वलनोदयेन क्षपितसंज्वलनकोपस्य १० २० । ८० कोटि ८०० | कोटि ६४०० । शेषमानादित्रयस्य नव । मायोदयेन तु क्षीणाद्यद्वय- कोटयः१० ८ । १६ _ स्य षट् । लोभोदयेन चाद्यत्रयक्षये केवललोभस्य एवं द्विगुणद्विगुणगुणकारगुणिततयाऽन्तरान्तरा च लिस्रः । तदुक्तं - संग्रहकिट्टयन्तरानुगता यावत्। सोलस दोत्ति (दोन्नि ) सयाइ सत्तेतरि हुति तह- बारस नव छ त्तिनि य किट्टीपो होति अहवणंतामो सहस्साई । सत्तट्ठीलक्खेहिं समग्गला एगकोडी य॥ एक्के कम्मि कसाये तिगतिगमहवा अणंतानो ॥१॥★ । परिशिष्टानि समाप्तानि । * कायप्राभृतगाथा-१६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy