________________
शतकपूर्णिटिप्पनम् ।
नबर्म परिशिष्टम्
नवमं परिशिष्टम अशीतितमगाथैकाशीतितमगाथापूर्वार्ध-द्वयशीतितमगाथा-व्यशीतितमगाथा-चतुरशीतितमगाथापूर्वार्ध-पडशीतितमगाथाप्रभृतित्रिनवतितमगाथापर्यवसानाभिर्गाथाभिः प्रतिपादितस्य पदार्थस्य संवादक श्रीमन्मुनिचन्द्रसूरिपादविरचितशतकचूर्णिटिप्पनम्
ततोऽसावन्तमुहूर्तमनुसमयविहिता(त)पूर्वापूर्व | भवति, स प्रथमः । अयं च सर्वासामपि संग्रहकिट्टीनां सर्धकसमूहः प्रतिसंज्वलनकषायं संग्रहन याभिप्रायतः । स्थानकिट्टीगुगकारेभ्योऽनन्तगुगः। एवमस्या एवं तिस्रस्तिस्रइति द्वादशकिट्टीयुगपत् करोति, तुल्यान्त- - संग्रहकिट्टया यदनन्तराशिगुणिता चरमकिट्टी एतत्तृ. राणामनन्तानपि एकतया गणनाद् व्यतितः पुनरेकै- ती यकिट्टयादिकिट्टी भवति, स द्वितीयः, एष च प्राग काऽनन्तशः इति । किट्टयो नाम एकैकरसाविभागोत्त- गुग कारादनन्तगुगः, एवं तृतीयादयोऽी यथोतरमरपरमाणुप्रचयलावणासमूहस्वभावानां कषायरस- नन्तगुणास्तावन्नेयाः, या कादश्याः संग्रह कियाः सर्धकानां दलिकस्याऽपवर्तनया त्याजितस्पर्धकरूप. | क्रोयद्वितीयायाः चरमकिट्टीगुणकार एकादश इति । स्य परस्परमनन्तगुणरसान्तरतयाऽविभागास्तथाहि. ये तु सर्वास्वपि संग्रहकिट्टीषु स्वस्थानेऽवान्तरकिलोभस्य पूर्वस्पर्धकानां प्रागविहितापूर्वस्पर्धकानां च | ट्टीनां यथोत्तरमनन्तगुणा अपि गुणकारास्ते सर्वेऽपि दलिकमादाय सर्वजघन्यापूर्वसर्द्धकादिवर्गणातोऽन- प्रथमद्वितीयकिट्टयन्तरगुणकारादपि अनन्तगुणहीनाः। न्तगुणहीनां तुल्यरसदलिकसंचयात्मिकां प्रथमकिर्टि अत एव सामान्यतः प्रथमात् संग्रहकिट्ट यन्तरगुणकाकरोति । एवमतोऽपि अनन्तगुणरसान्तरां द्वितीयां, रादनन्तगुणहीनेन एकेन गुणकारेण गुणिततया ततोऽपि तृतीयामेवं यावत् प्रथमत्रिभागान्त्यकिट्टी- वृद्धिभावात् सदृशान्तरतायां अनन्तानामपि संग्रहामिति । एताश्च कथंचित् तुल्यान्तरगुणकारतया अन
भिप्रायतो अवान्तरकिट्टीनामेकत्वम् । यश्च संग्रहकिन्ता अपि एकैवेति । यथा लोभस्य तिस्रोऽऽ....... । ट्टीनां परस्परं विशेष्यः (प), सो अन्यस्मादन्तरगुणकाराएवं प्रथम विभागान्त्यकिट्टीतोऽनन्तगुणवृद्धर
देकादशभेदादिति । पुनरपि स्फुटतरावबोधाय अससाविभागां यथोत्तरमनन्तगुणाभ्यधिकानन्तान्तराल- द्भावकल्पनया किञ्चिदुच्यते । किल द्वादशस्वपि किट्टीसमू स्वभावां द्वितीयामेवं तृतीयां च करोति । संग्रहकिट्टीषु अनन्ता अपि अवान्तरकिट्टयस्तिस्रयथा लोभस्य तिस्रोऽनन्ता वा, तथा प्रत्येकं पश्चानु । स्तिस्र इति षट्त्रिंशत् , अत्र च प्रथमकिट्टी अनन्तपूर्व्या मायादीनामपि । परं द्वादशाऽपि संग्रह किट्टयः
रसाऽपि किल दशरसाविभागा एतद्विगुणाविभागा स्वस्थानसदृशावान्तरकिट्टीगुणकारा उत्तरोत्तरं च स्व- द्वितीया, तच्चतुर्गुणाविभागा तृतीया, एवं यथोतरमनस्थानादनन्तगुणवृद्धान्तरालाः। तथाहि द्वादशानां संग्र.
न्तगुणा अपि अवान्तरकिट्टयः पूर्वपूर्वद्विगुणगुणकारहकिट्टीना कादशान्तराणि । एकादश चान्तरगुणका
गुणिततया द्वितीयादीनां संग्रहकिट्टीनां प्रथमकिट्टीरास्तत्र लोभस्य प्रथमसंग्रहकिट्टयाश्वरमकिट्टी यदन
रेका दशापि परिहृत्य तावत्तेपा(था?)वच्चरमाऽत्रान्तर. न्तराशिगुणिता तस्यैव द्वितीयसंग्र किया. प्रथमकिट्टी । किट्टीत्ति । एताः पुनरेकादशापि संग्रह किट्टयन्तरगुण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org