Book Title: Khavag Sedhi
Author(s): Premsuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
________________
५५४ ] खवासेढी
[गाथा-२६० कल्प्यते, तीन्या-ऽङ्गोपाङ्गादीनामिन्द्रियत्वव्यपदेशः केन वार्यते ? अन्याऽङ्गोपाङ्गादीनामिन्द्रियत्वस्वीकारे त्विन्द्रियसंख्या प्रतिनियता न स्यात् ।
'यच्च व्योमादीनां शब्दादितन्मात्रजत्वं प्रतिपादितम् , तदपि न सङ्गतम् ,प्रतीतिविरोधात ।
किश्च भवता शब्दादितन्मात्रं व्योमादिकार्यस्य परिणामिकारणं स्वीक्रियते, आकाशस्य च गुणोऽपि शब्द एवोररी क्रियते । तच्चाऽयुक्तम् , नहि परिणामिकारणं स्वकार्यस्य गुणो भवितुमर्हति, ततः “शब्दगुणमाकाश"मिति वाङ्मात्रमेव ।
यत्तु“यदा तु दुःखहेतुरियं प्रकृतिः,नाऽनया सह संसर्गो युक्तः इति विवेकख्यातिर्भवति,तदाप्रकृतिनिवर्तते" इत्याद्यक्तम् ,तदप्ययुक्तिकाऽभिधनाम् , तत्र हि केयं विवेकख्याति म ? प्रकृति-पुरुषयोः स्वेन स्वेन रूपेणाऽवस्थितयो देन प्रतिभासनमिति चेत् , सा कस्य, प्रकृतेः पुरुषस्य वा ? ततोऽन्यस्य सांख्यैरनभ्युपगमात् । न तावत् प्रकृतेः, विवेकख्यातेः 'प्रकृतेरहं पृथक्' इत्याकारकत्वेनैतादृशविवेकख्यातेः प्रकृतेरसंभवात् । नाप्यात्मनः, तस्य संवेदनधर्मरहितत्वात् । न च प्रकृतौ जायमानाऽपि सा पुरुष समारोप्यत इति वाच्यम् , प्रकृतस्तदसंभवस्योक्तत्वात् । अस्तु वा यस्य कस्यचिद् विवेकख्यातिः, किन्तु प्रकृतिर्यथा विवेकख्यातिजन्मतः प्राक कृतेऽपि शब्दाधुपलम्भे पुनस्तदर्थ प्रवर्तते,तथा विवेकख्यातौ जातायामपि पुनस्तदर्थं प्रवर्त्यति, प्रवृत्तिलक्षणस्य स्वभावस्याऽनपेतत्वात् । ___'यस्तु “यथा पारिषद्यान् नृत्यं दर्शयित्वा नृत्याद् नर्तकी निवर्तते"इति दृष्टान्त उपन्यतः,सोऽपि भवदिष्टविघातकारी, नर्तकी खलु यथा नृत्यं पारिषयेभ्यो दर्शयित्वा निवृत्ताऽपि तत्कुतूहलात् पुनः प्रवर्तते,तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्ताऽपि पुनः कुतो न प्रवर्तेत ?
अथ वदेत्-प्रकृतिः कुलवधूवद् लजाशीलाऽस्ति । तथाहि-असूर्यम्पश्या हि कुलवधूस्त्रपा-ऽऽक्रान्ता प्रमादाद् विगलितशिरोश्चला चेदालोक्यते परपुरुषेण, तदाऽसो तथा प्रयतते, यथा प्रमत्तामेनां पुरुषान्तराणि न पुनः पश्यन्ति । एवं प्रकृतिरपि कुलवधूतोऽप्यधिका विवेकेन न पुनद्रक्ष्यत इति, तदयुक्तम् , स्वभावत्यागस्याऽसम्भवात् । एतदुक्तं भवति-दृष्टाऽपि प्रकृतिः संसारदशावद् मोक्षेऽप्यात्मनो भोगाय स्वभावतो वायुवत् प्रवर्तत , प्रवृत्चात्मकस्वभावस्य नित्यत्वेन तदा-ऽपि सत्त्वात् । न खलु प्रवृत्तिस्वभावो वायुरन्येन दृष्टः सँस्तं प्रति निजस्वभावादुपरमति । ततश्च कुतो मोक्षः स्यात् १ तदा तत्स्वभावस्याऽसचे तु प्रकृतेर्नित्यकरूपताहानिः, पूर्वस्वभावत्यागेनोत्तरस्वभावोपादानस्य नित्यैकरूपतायां विरोधात् । ननु प्रकृतेः परिणामिनित्यत्वा-ऽभ्युपगमे न विरोध इति चेत् , उच्यते-प्रकृतेः परिणामिनित्यत्वं यथाऽभ्युपगम्यते, तथा-ऽऽत्मनो-ऽपि परिणामिनित्यत्वं स्वीक्रियताम् , तस्याऽपि प्राक्तनसुखाद्युपभोक्तृत्वस्वभावपरित्यागेन मोक्षे तदभोक्तृत्व(१) पृ० ५४९ पं० ९ (२) पृ० ५५० पं० २ । (३) पृ० ५५० ५० ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786