Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 31
________________ खरतरगच्छालंकार भूता अस्माकं गुरवः । ततः सर्वेऽधिकारिणः श्रीकरणप्रभृतयः पटवपर्यन्ता वदन्ति प्रत्येकमस्माकमेते गुरव - इति गुरुनिवेदनं राजप्रत्यक्षं कुर्वन्ति । येन राजाऽस्मान् बहु मन्यते, अस्माकं कारणेन गुरूनपि । राजा च न्यायवादी । तस्मिन् प्रस्तावे श्रीजिनेश्वरसूरिभिरुक्तम्- 'महाराज ! कचिद्गुरुः श्रीकरणाधिकारिणः, कश्चिन्मत्रिणः, किं बहुना कश्चिपटवानाम् । या नाठिः (१) सा कस्य सम्बन्धिनी भवति ?' राज्ञोक्तं मदीया । 'तर्हि महाराज ! कः कस्याऽपि सम्बन्धी जातो वयं न कस्यापि ' । ततो राज्ञाऽऽत्मसम्बन्धिनो गुरवः कृताः । ततो राजा भणति - 'सर्वेषां गुरूणां सप्त सप्त का रत्नपटनिर्मिताः, किमित्यस्मद्गुरूणां नीचैरासने उपवेशनं, किमस्माकं गब्दिका न सन्ति ?' । ततो जिने - श्वरसूरिणा भणितम् -'महाराज ! साधूनां गब्दिकोपवेशनं न युज्यते । यत उक्तम् ४ भवति नियतमेवासंयमः स्याद्विभूषा, नृपतिककुद ! एतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चैरिति न खलु मुमुक्षोः सङ्गतं गन्दिकादि ॥ [4] इतिवृत्तार्थः कथितः । राज्ञोक्तम्- 'कुत्र यूयं निवसत ?' तैरुक्तम्- 'महाराज ! कथं स्थानं विपक्षेषु सत्सु । अहो syaगृहं कर डि हट्टी मध्ये बृहत्तरमस्ति, तत्र वसितव्यम् ।' तत्क्षणादेव लब्धम् । 'युष्माकं भोजनं कथम् ?' तदपि पूर्ववद्दुर्लभम् । 'यूयं कति साधवः सन्ति ?' - 'महाराज ! अष्टादश' । 'एकहस्तिपिण्डेन सर्वे तृप्ता भविष्यन्ति' । ततो भणितं जिनेश्वरसूरिणा - 'महाराज ! राजपिण्डो न कल्पते, साधूनां निषेधः कृतो राजपिण्डस्य' । ' तर्हि मम मानुषेऽग्रे भू भिक्षाsपि सुलभा भविष्यति' । ततो वादं कृत्वा विपक्षान् निर्जित्य राज्ञा राजलोकैश्च सह वसतौ प्रविष्टाः । वसतिस्थापना कृता प्रथमं गूर्जरत्रा देशे । ३. द्वितीयदिनेऽचिन्ति विपक्षैरुपायद्वयं निरर्थकं जातम्, अन्योऽपि निस्सारणोपायो मन्त्रयते । पट्टराज्ञीभक्तो राजा विद्यते सा च यद्भणति तत् करोति । सर्वेऽप्यधिकारिणः स्वगुरु- स्वगुरुवचनेनाम्रकदलीफलद्राक्षादिफलभृतभाजनान्याभरणयुक्तप्रधानवसनादीनि च ढौकनानि गृहीत्वा गता राज्ञीसमीपे । तस्या अग्रे वीतरागस्येव बलिविरचनं चक्रिरे । राज्ञी च तुष्टा प्रयोजनविधानेऽभिमुखीभूता । तस्मिन्नेव प्रस्तावे राज्ञः प्रयोजनमुपस्थितम् । राज्ञीसमीपे ततो दिल्ली देश सम्बन्धी पुरुष आदेशकारी राज्ञा तत्र प्रेषितः इदं प्रयोजनं राज्ञ्या निवेदय । देव ! निवेदयामीति भणित्वा शीघ्रं गतः । राजप्रयोजनं निवेदितं राज्ञ्याः । अनेकेऽधिकारिणो नानाढौकनिकाश्च विलोक्य तेन चिन्तितम् - 'ये मम देशादागता आचार्यास्तेषां निस्सारणोपायः संभाव्यते, परं मयाऽपि किञ्चित्तेषां पक्षपोषकं राज्ञः पुरो भणनीयम्' । गतस्तत्र । 'देव ! प्रयोजनं निवेदितं भवताम्, परं देव ! बृहत् कौतुकं तत्र गतेन दृष्टम्' । 'कीदृशं भद्र ?" । 'राज्ञी अर्हद्रूपा जाता, यथाऽर्हतामग्रे बलिविरचनं क्रियत एवं राज्ञ्या अध्यग्रे' । राज्ञा चिन्तितम् -'ये मया न्यायवादिनो गुरुत्वेनाऽङ्गीकृताः, अद्यापि तेषां पृष्ठिं न मुञ्चन्ति' । राज्ञा भणितः सोऽपि पुरुषः - शीघ्रं गच्छ राज्ञीपार्श्वे, गत्वा भणनीयम् - राजा भाणयति राज्ञीं 'यद्दत्तं भवत्या अग्रे तन्मध्यादेकमपि पूगीफलं यदि लास्यसि तदा न त्वं मम नाऽहं तव' इति श्रुखा भीता राज्ञी, भणितं च 'भो ! यद् येनाssनीतं तत्तेन स्वगृहे नेतव्यम् ; मम नास्ति प्रयोजनम्' । सोऽप्युपायो निरर्थको जज्ञे । ४. चतुर्थ उपायचिन्तितः - यदि राजा देशान्तरीयमुनीन्द्रानं बहु मंस्यते तदा सर्वाणि देवसदनानि शून्यानि मुक्तत्वा देशान्तरेषु गमिष्यामो वयम् । केनापि ' राज्ञो निवेदितम् । राज्ञाऽभाणि 'यदि तेभ्यो न रोचते तदा गच्छेन्तु' । देव * एतच्चिह्नान्तर्गतो वाक्यविन्यासो नास्ति प्र० । १ प्र० परं वयं न कस्यापि सम्बन्धिनः । २ ' आचार्याणां' । ३ ' तद्देयम्' । ४ जिनेश्वरेणोक्तं राजपिण्डो न कल्पते । ५ ' चिन्तित ः ' । ६ 'लात्वा' । तारकान्तर्गतः पाठो नास्ति प्र० । ७-७ 'बलिढौकनेनेति' इत्येव पदम् । ८ 'समीपे' । ९ 'पूगीफलं न ग्राह्यं यदि' । १० देशान्तरादागतान् मुनीन् मंस्यते । ११ नास्ति प्र० 'केनापि' । १२ 'राज्ञोक्तं गच्छन्तु' इत्येव प्र० । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148