Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
खरतरगच्छालंकार सदृशैः कृता यथा सर्वाऽभयाप्रजा रञ्जिता सती भणति-'धन्या देवभद्राचार्या यैरिदं सुपात्रं पात्राणां पदे निवेशितम्।' यच्छ्रीजिनवल्लभसूरिभिरुक्तमस्मत्पदे सोमचन्द्रगणिर्भवद्भिः स्थापनीय इति तत्सफलीकृतम् । विज्ञप्तं च देवभद्राचार्यैः'कतिचिद्दिनानि पत्तनादन्यत्र विहर्तव्यम्' । ‘एवं करिष्यामः'।
३१. अन्यदा जिनशेखरेण व्रतविषयेऽयुक्तं कृतं किश्चित् , ततो देवभद्राचार्येण निस्सारितः। ततो यत्र भूमौ बहिर्गम्यते तत्र गत्वा स्थितः। यदा श्रीजिनदत्तसूरयो बहिभूमौ गतास्तदा पादयोः पतितो भणितवान्-'मदीयोऽन्यायः क्षन्तव्यो वारमेकं न पुनः करिष्यामि । कृपोदधयः श्रीजिनदत्तसूरयः। प्रवेशितः। पश्चादाचार्यैभणितम्-'न सुखावहो भवतां भविष्यति' । सूरिभिराणि-'श्रीजिनवल्लभसूरिपृष्ठे लग्नो यावदनुवर्तयितुं शक्यते तावदनुवर्त्यते । पश्चादाचार्यादयः स्वस्थाने गताः।
३२. ततः श्रीजिनदत्तसूरीणां विहारक्रमः । क क्रियते ?-देवगुरुस्मरणार्थमुपवासत्रयमकारि। ततो देवलोकाच्छीहरिसिंहाचार्य आगतः। 'किमिति स्मरणा कृता ?' 'कुत्र विहरामीति ।' मरुस्थलीप्रभृतिषु देशेषु विहरेत्युपदेशो जातः । तत्रैव स्थितवतां मेहर-भोखर-वासल-भरतादयः श्रावकास्तत्र व्यवहारे समागताः । तत्र श्रीजिनदत्तमूरिगुरुं दृष्ट्वा वचनं च श्रुत्वाऽतीव मुमुदिरे। ते गुरुत्वेन प्रतिपन्नाः। भरतस्तत्रैव स्थितो वाचकत्वेन । अन्ये स्वस्थाने गत्वा कुटुम्बेषु गुरुवर्णनं कुर्वन्ति । तत्रापि किश्चित् प्रवेशो जातः । ततो नागपुरे विहताः । तत्र धनदेवः श्रावकः प्रतिपत्तिं करोति, भणति च-'यदि मदीयवंचनं करोषि तदा सर्वेषां पूज्यो भवसि ।' पश्चाद् भणितं श्रीजिनदत्तसूरिभिः-'भो धनदेव ! सिद्धान्ते श्राद्धेन गुरुवचन विधेयं न तु श्राद्धवचनं गुरुणेति भणितम् । न च वक्तव्यं परिवाराभावात् पूजा न भविष्यति । यत उक्तम्
मैवं मंस्था बहुपरिकरो जनो जगति पूज्यतां याति।
येन घनतनययुक्ताऽपि शूकरी गूथमश्नाति ॥ पश्चान्न भावितं धनदेवस्य । यद्यपि न भावितं तस्य तथापि गुरुणा युक्तमेव वक्तव्यं (उक्तमिति) केषांचिद्विवेकिनां भावितम् । ततोऽजयमेरौ विहृताः । तत्र ठ० आसधर सा० रासलप्रभृतिश्रावकाः सन्ति । बाहडदेवगृहे गच्छन्ति देववन्दनार्थ श्रीजिनदत्तसूरयः। अन्यदा तत्रान्य आचार्य आगतः । स च पर्यायेण लघुः, तत्र चैत्ये गच्छतां गुरूणां व्यवहारं न करोति । ततष्ठक्कुराऽऽसधरप्रभृतिश्रावकैभणितम्-'किमिति गच्छतां फलं यदि युक्तं न प्रवर्तते ?' ततो वन्दनादिव्यवहारो निवृत्तः। ततः श्रावकैर्विज्ञप्तोऽर्णोराजा-'देवास्माकं श्रीजिनदत्तसूरयः स्वगुरवः समागताः सन्ति । राज्ञाऽभाणि-'यद्यागतास्तदा भद्रम् । कार्य कथयत' । 'देव ! भूमिखण्डमवलोक्यते, यत्र देवगृह-धर्मस्थानानि श्रावकाणां स्वकुटुम्बसदनानि सम्पाद्यन्ते' । पश्चादभाणि-'दक्षिणदिग्भागे यः पर्वतस्तस्मिंस्तत्तले च यद्रोचते तत्कुरुत । आत्मीयगुरवश्च दर्शनीयाः'-इदं स्वरूपं सुगुरोरग्रे भणितवन्तः श्रावकाः । ततोगुरुणाऽभाणि-'आकारयितव्यो राजा य एवं स्वयमेव भणति, गुण एव तस्याऽऽगतस्य' । आकारितो भव्यदिने । आगंतस्तेन नमस्कारः कृतः सुगुरुषु तेषु । आशीर्वादः पठितो राज्ञः पुरः
१ 'तथा सिद्धान्तोदाहरणैर्देशना कृता यथा सर्वे भव्या रञ्जिताः, भणन्ति च'। २ स्थापितं । ३ जिनवल्लभसूरिवचनं च सफलीकृतम् । ४-४ श्रीसूरिणा कृपया प्रवेशितः। ५ सूरिभिर्भणितमस्मत्पृष्ठे । ६ ततः आचार्याः । ७ जिनदत्तसूरिणा विहारकृते। ८ श्रुत्वा गुरुत्वेन प्र० । ९-९ नास्तीयं पंक्तिः प्र० । १० मम वचनं। ११ न चिन्तनीयं । १२ गताः। १३ 'देवगृहे देववन्दनार्थ गच्छन्ति गुरवः तत्राद्याचार्यः' । १४ राज्ञोक्तम् । १५ गुरुश्च दर्शनीयः । १६ सर्व स्वरूपं भणितं गुरोरग्रे। १७ आकारयत सो राजा यत एवं स्वयमेव भणति। १८ कृतो नमस्कारस्तैश्चाशीर्वादः पठितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cffc1afa41f94b0272b15295b95a76f673acd38c6649dd7e4c9a264a1d139f93.jpg)
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148