Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 81
________________ ५४ खरतरगच्छालंकार शकमहोत्सवः सकलनगरालोकचमत्कारकारी [कृतः] श्रीप्रह्लादनपुरे महता विस्तरेण महोत्सवेन श्रीजिनेश्वरमरिसुगुरुप्रसादानिर्विघ्नश्रेयसेऽस्तु । सुमेरौ निर्मरैरपि सपदि जग्मे तरुवरै टुंगव्या दिव्यन्ते सलिलनिधौ चिन्तामणिगणैः। कलौ काले वीक्ष्यानवधिमभितो याचकगणं । न तस्थौ केनापि स्थिरमभयचन्द्रस्तु विजयी । [७९] धैर्य ते स विलोकतामभय ! यः शैलेन्द्र धैर्योत्मना, गाम्भीर्यं स तवेक्षतां जलनिधेर्गाम्भीर्यमिच्छुश्च यः । भक्तिं देवगुरौ स पश्यतु तव श्रीश्रेणिकं यः स्तुते, यात्रां तीर्थपतेः स वेत्तु भवतो यः स सांप्रती ज्ञीप्सति ॥ [८०] सं० १३२८ वैशाख सुदि १४, श्रीजावालिपुरे सा० क्षेमसिंहेन श्रीचन्द्रप्रभस्वामिमहाबिम्बस्य, महं पूर्णसिंहेन श्रीऋषभदेवस्य, महं ब्रह्मदेवेन श्रीमहावीरबिम्बस्य प्रतिष्ठामहोत्सवः कारितः । ज्येष्ठ वदि ४, हेमप्रभा साध्वी कृता। सं० १३३० वैशाख वदि ६, प्रबोधमूतिंगणेर्वाचनाचार्यपदम् , कल्याणऋद्धिगणिन्याः प्रवर्तिनीपदम् । वैशाख वदि ८, श्रीस्वर्णगिरौ श्रीचन्द्रप्रभस्वामिमहाविग्यं शिखरमध्ये स्थापितम् ।। ७०. एवं प्रतिदिनचमत्कृतविश्वविश्वचित्तानि नैकानि सच्चरित्राणि कुर्वन्तः, श्रीमहावीरतीर्थराजतीर्थ प्रभावयन्तः, प्रोच्छलढ्यापल्लहरिरौद्रसंसारमहाम्भोधिमञ्जजन्तुजातं निस्तारयन्तः, समस्तप्राणिप्राज्यमनोराज्यमालाः कल्पद्रुवत्पूरयन्तः, स्ववाक्चातुरीतजितदेवसूरयः प्रभुश्रीजिनेश्वरसूरयो लोकोत्तरज्ञानसारभाण्डागाराः श्रीजावालिपुरस्थिताः स्वान्त्यसमयं ज्ञात्वा सर्वसंघसमक्षं संक्षेपेण स्वहस्तेनानेकगुणमणिविपणिं वा० प्रबोधमूत्र्तिगणिं १३३१ आश्विनकृष्णपञ्चम्यां प्रातः स्वपदे समस्थापयत् । श्रीजिनप्रबोधसूरिरिति नाम ददुः। श्रीप्रह्लादनपुरस्थितान् श्रीजिनरत्नाचार्यानेवमादिशश्च यच्चतुर्मास्यनन्तरे सर्वगच्छं समुदायं च मेलयित्वा युष्माभिः प्रधानलग्ने यथाविधि विस्तरेण [मरिपदस्थापना] कार्या । ततः श्रीपूज्यैरनशनं प्रतिपन्नम् । तदनन्तरं विशेषतः श्रीमत्पञ्चपरमेष्ठिनमस्कारमन्त्रराजं ध्यायन्तोऽनेका आराधना गुणयन्तः सर्वसचान क्षमयन्तः शुभध्यानाग्रमारूढा आश्विनकृष्णषष्ठथा रात्रिप्रथमघटिकाद्वये गते श्रीपूज्याः स्वर्गाङ्गणविभूपणा बभूवुः । __ततः प्रभाते समुदायेन सर्वराजलोकसहितेन स्थाने स्थाने प्रेक्षणीयके संजायमाने नान्दीतूर्ये वाद्यमाने श्रीमत्पूज्यसंस्कारमहोत्सवः सर्वजनचमत्कारकः कृतः । तत्र च सर्वसमुदायसहितेन सा० क्षेमसिंहेन स्तूपः कारितः। ७१. ततश्चतुर्मास्यनन्तरं श्रीजिनरत्नाचार्याः श्रीजिनेश्वरसूरिसुगुरूपदिष्टश्रीजिनप्रबोधसूरिविस्तरपदस्थापनां चिकीर्षवः श्रीजावालिपुरे समागमन् । ततः सर्वदिक्समुदायमेलापके श्रीचन्द्रतिलकोपाध्याय-श्रीतिलकोपाध्याय-वा० पद्मदेवगणिप्रमुखानेकसाधुमेलापके च प्रतिदिनं दीनानाथदुःस्थितलक्ष्मीदानश्रीचतुर्विधसंघसत्कारविधानादिषु महोत्सवेषु जगजनमनोमयूरताण्डवाडम्बराम्भोधरेषु भविकलोकैर्विधीयमानेषु, सं० १३३१ फाल्गुन वदि ८ खौ, श्रीजिनरत्नाचार्यैः श्रीजिनप्रबोधसरीणां पदस्थापना चक्रे । ततः श्रीजिनप्रबोधसूरिभिः फाल्गुन सुदि ५, स्थिरकीर्ति-भुवनकीर्तिमुनी केवलप्रभा हर्षप्रभा-जयप्रभा-यशःप्रभासाध्व्यश्च दीक्षिताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148