Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 120
________________ वृद्धाचार्यप्रबन्धावलिः । ९३ जोगिनीपीठे विहारो निसिद्धो तेहिं । तओ ढिल्लीपुरसंघस्स अन्भत्थणावसेण जिणचंदसूरी आगओ जोगिनीपीठे । पवेसमहोच्छवमज्झे जोगिनीहिं छलिओ मओ । अजवि पुरातनढिल्लीमज्झे तस्स थुंभो अच्छइ । संघो तस्स जत्ता - कम्मं कुइ || इतिजिनचन्द्रसूरिप्रबन्धः || ६ || ७. - जिनपतिसूरिप्रबन्धः । ९. जिणचंद सूरिपट्टे सिरिजिणपतिसूरी हुत्था । सो विचारवरिसवइटिओ पट्टे ठाविओ । विहरंतो आसीनगरे समागओ। संघेहिं पवेसमहोच्छओ कओ महावित्थरेण । पुणो बिंबपइट्ठाकारावणमारद्धं संघेहिं । तयणंरे एगो विजासिद्धो जोगी आगओ भिक्खट्टा । विग्गचित्तो संघो कोवि तस्स भिक्खं न देइ । तओ सो रुट्टो । मूलनायगबिंबो कलिओ, गओ । पट्ठालग्गवेलाए सङ्घोवि संघो उट्ठावेउं लग्गो परं न उडेइ बिंबो । तओ संघो चिंताउरो जाओ । जोगिणं पिच्छंति, कत्थवि न लद्धो । तया साहुणीणं मज्झे जा महत्तरी अजिया सा आयरियं वंदित्ता एवं वृत्ता समाणा'भगवन् ! संघो हसइ, अम्हाणं भट्टारगो बालो तारिसी विज्जा नत्थि, किं किजइ' । तओ जिणपतिसूरी सीहासणाओ अन्ट्ठेइ, अब्भुट्ठेइत्ता सूरिमंतेण बिंबस्स मत्थए वासक्खेओ कओ । तक्कालं एगेण सावगेण उट्टाविओ बिंबो । बिंबप | महूसो जाओ । खरयरगच्छे जयजयसद्दो उच्छलिओ । अन्नं च - रायसभाए छत्तीसवादा जिया । जिनपतिसूरिणा पुणो खरयरगच्छ समायारी उद्धरिया । महापभावगो जाओ । जिणवल्लहरिकयस्स संघपट्टयपगरणस्स टीका जेण कया । इति जिनपतिसूरिप्रबन्धः ॥७॥ ८. - जिनेश्वरसूरिप्रबन्धः । I १०. जिनपतिरिपट्टे नेमिचन्द्र भंडारी जिणेसरसूरीणो (१) पिया संजाओ । तस्स दो सीसा संजाया । एगो सिरिमालो जिनसिंहसूरी। बीओ ओसवालो जिणप्पबोहरी । अन्नया जिणेसरसूरी पल्हूपुरे नियपोसहसालाए उवविट्ठो संतो सूरिस्स दंडगोअम्हा तडतडित्ति सर्वं काऊण दुहाखंडी संजाओ' । तओ सूरिणा भणियं - 'भो सीसा ! एस सदो कुओ संजाओ ?' | अवलोइऊण सीसेहिं कहियं - 'सामि ! तुम्ह हत्थदंडओ दुहा संजाओ । तओ चिंतियं आयरिएण'मम पच्छा दो गच्छा होहंति । तओ सयमेव नियहत्थे गच्छं करिस्सामि' । इत्थेव पत्थावे सिरिमालसंघेहिं मिलिऊण चितियं इत्थ देसे कोई गुरू नागच्छइ । पयलह गुरुसयासे गुरुं आणेमो । मिलिऊण सयलसंघो गुरुसमीवं गओ । वंदिऊण आयरियं विन्नत्तं सयलसंघेहिं - 'भो सामि ! अम्ह देसे कोवि गुरू नागच्छइ । तओ अम्हे किं करेमो । गुरुं विना सामग्गी न हवई' । तेण गुरुणा पुव्वनिमित्तं नाऊण जिणसिंघगणी लाडणुवाउत्तो सिरिमालवं सुब्भवो नियपट्टे ठविओ । नामधेयं कयं जिनसिंघसूरि सि । कहियं - 'एए सावया तुम्ह मए समप्पिया । गच्छह संघसहिओ' । तओ वंदिऊण गुरुं सावयसहिओ जिनसिंघसूरी समागओ । सव्वसिरिमालसंघेहिं कहियं - अज्जप्पभिइ एस मम धम्मायरिओ । अओ दो गच्छा संजाया । बारससय असीए संवच्छरे पल्हूपुरे नयरे जिणेसरसूरिणा जिनसिंघसूरी कओ । पउमावईमंतो उवएसिओ । केवइ वरिसेहिं जिनेसरसूरी देवलोयं गओ ||८|| ९. - जिनसिंघसूरिप्रबन्धः । ११. जिनेसरसूरिपट्टे जिनसिंघसूरी सजाओ । पउमावईमंतसा हणत परो निच्चं झाएइ । झाणावसाणे पउमावइए भणियं - 'तुह छम्मासाऊ वट्टइ' । तओ सूरिणा भणियं - ' मम सीसाणं पच्चक्खीभूया । कहसु मम पड्ढे को होही " तओ मवईए भणियं - 'गच्छ मोहिलवाडीए नयरीए तांबीगोत्तपवित्तकारगो महाधरनामगो महड्डीओ सावगो अच्छइ । ततो रणपालो । तस्स भजाखेतलदेवीउयरे सुहडपाल इइ नामधेओ सबलक्खणसंपन्नो, तुह पट्टे जिणपहसूरी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148