Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 80
________________ युगप्रधानाचार्यगुर्वावली । द्रं० ४०० मन्त्रिपदम् , कुलचन्द्रसुतवीजडेन द्रं० १०० सारथिपदम् , सा राजाकेन नं० ११० भाण्डागारिकपदम् , महं देदाश्राविकाद्वयेन द्रं० ३०० आधचामरधारिपदम् , सा० जयदेव-तेजपालभार्याभ्यां पाश्चात्य चामरधारिपदं तिलकेन; तेजपालेन ९०छत्रधरपदं महामहोत्सवेन गृहीतम् । श्रीवीजापुरे श्रीवासुपूज्यविधिचैत्ये सा० श्रीपतिना दं० ३१६ माला गृहीता । द्रम्मसहस्र ३ आयपदे जाताः । श्रीस्तम्भनकमहातीर्थे बहुगुणभ्रात्रा थकणेन द्रं०६१६ इन्द्रपदम् , साकरियासहजपालेन द्रं०१४० मत्रिपदम् , सा०पासूश्रावकेण द्रं०२३२ चामरधारिचतुष्कपदम् , द्रं०८० प्रतीहारपदं सांगणपुत्रेण, दं०७० सारथिपदं पासपुत्रेण, भां० राजाकपुत्रनावन्धरेण द्रं० ८० भाण्डागारिकपदम् , बहुगुणेन द्रं० ४० छत्रधरपदम् , का पारसपुत्रसोमाकेन द्रं० ५० स्थगिकावाहकपदं गृहीतम् । सर्वसंख्यया पदेषु द्रं० १३०८, आयपदे ५००० संघेन सफलीकृतानि । श्रीशत्रुञ्जयमहातीर्थे सा० मूलिगेन द्रं० १४७४ इन्द्रपदम् , महं० देदाकपुत्रमहं० पूनसीहेन दं० ८०० मत्रिपदम् , भां० राजापुत्रइसलेन द्रं० ४२० भाण्डागारिकपदं गृहीतम् । सालाकेन २७४ प्रतीहारपदम् , महं० सामन्तपुत्रालणसिंहेन २२४ सारथिपदम् , सा० धनपालपुत्रधीन्धाकेन ११६ छत्रधरपदम् , छो० देहडेन २८० पारघियपदम् , पद्मसिंहेन दं० १०० स्थगिकावाहकपदम् , बहुगुणेन ४५० आधचामरधारिपदम् , भां० राजाकेन १००, सां०रूवाकेन १०० पाश्चात्य चामरधारिपदम् । सर्वाग्रेण पदेषु ५३३८ । सा० पासूश्रावकेण ३८ लेप्यमयमूलनायकयुगादिदेवमुखोद्घाटनमाला, सा० पद्रूसुतसाहुदाहडेन ३०४ मूलनायकयुगादिदेवमाला, महं देदाजनन्या हीरलश्राविकया ५०० मरुदेवीस्वामिनीमाला, सा०राजदेवजनन्या तीवी(?)श्राविकया १४० पुण्डरीकगणधरमाला, तत्पुत्रेण मूलराजेन १७० कपर्दियक्षमाला गृहीता । सर्वसंख्ययाऽऽयपदे दं० १७०००। ___ श्रीउञ्जयन्तमहातीर्थे सा०श्रीपतिनानं० २१०० इन्द्रपदम्, श्रेष्ठिहरिपालपुत्रपूर्णपालेन ६१६ मन्त्रिपदम् , पासू श्रा० २९० प्रतीहारपदम् , भां० राजपुत्रेण आटाभिधेन ५०० भाण्डागारिकपदम् , कां० मनोरथेन २६० सारथिपदम् , सा० राजदेवभ्रातृपुत्रेण भुवणाकेन १५० पारिघियपदम् , सा० राजदेवेन पु० सलखणेन १४० स्थगिकावाहकपदम् , धनदेवेन ११३ छत्रधरपदम् , सा० श्रीपतिना २०० प्रथमचामरधारिपदम् , ८५ चतुर्थचामरधारिपदम् , च । वै०सा० बहुगुणेन १६० द्वितीयचामरधारिपदम् , ९० तृतीयचामरधारिपदं च । वै० हांसिलसुत वै० देहडेन ५१६ श्रीनेमिनाथमुखोद्घाटनमाला, सा० अभयचन्द्रमात्रा त्रिहुण(?)पालहीश्राविकया २४० राजीमतीमाला, सा० श्रीपतिमात्रा मोह्लाश्राविकया ३५ अम्बिकामाला, पालणसुतदेवकुमारेग १४४ साम्बमाला, सा० अभयचन्द्रपुत्रवीरधवलेन १८० प्रद्युम्नमाला, सा०राजदेवभ्रात्रा भोलाकेन ३११ कल्याणजयमाला, सा० पासूभगिन्या रासलश्राविकया २५० श्रीशत्रुञ्जयऋषभदेवमाला, सा० पासूमात्रा पालीश्राविकया १२४ मरुदेवीमाला, सा० ऊदापुत्रमीमसिंहेन १०८ पुण्डरीकमाला, सा० धणपालेन ११६ अवलोकनाशिखरमाला, सा० राजदेवभ्रातृगुणधरपुत्रवीजडेन ६४ कपर्दियक्षमाला गृहीता । एवं सर्वाग्रेण ७०९७ । शत्रुञ्जये देवभाण्डागारे उद्देशतः सहस्र २०, उज्जयन्ते सहस्र १७ संजाताः। श्रीजिनेश्वरसूरिभिः श्रीउज्जयन्ते श्रीनेमिनाथराजपुरतो ज्येष्ठवदि.....प्रबोधसमुद्र-विनयसमुद्रसाधुद्वयस्य दीक्षामहोत्सवो मालारोपणादिमहोत्सवश्च कृतः । ततो देवपत्तने पतियाणैर्दत्तं वाहिकैर्महता विस्तरेण चतुर्विधसंघसहितः श्रीजिनेश्वरसूरिभिः सकललोक[हित]कारिणी चैत्यपरिपाटी कृता । सर्वेऽपि पतियाणास्तत्प्रभुश्च अतिरजिताः। एवं स्थाने स्थाने महाप्रभावनाकरणतः सफलीकृतनिजजन्मसामर्थ्येन सम्पूर्णमनोरथेन विधिमार्गसंघेन सह तीर्थयात्रां विधाय, आषाढ सुदि ९, सा० अभयचन्द्रेण देवालयस्य श्रीजिनेश्वरसूरिप्रमुखचतुर्विधसंघसमन्वितस्य प्रवे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148