Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
युगप्रधानाचार्यगुर्वावली ।
तस्मिन्नेव वत्सरे सा० क्षेमन्धर-सा०पद्मा-सा० साढलकुलावतंसेन निजभुजोपार्जितचारुकमलाकेलिनिवासेन कुङ्कुमपत्रिकादिना दानसन्मानपूर्वकविहितश्रीपत्तन - श्रीप्रह्लादनपुर - श्रीजावालिपुर- श्रीशम्यानयन- श्रीजेसलमेरु- श्रीराणुकोट्ट- श्रीनागपुर- श्रीरुणा श्रीवीजापुर - श्री सत्यपुर- श्री श्रीमाल श्रीरत्न पुरादिप्रभूतश्रावकसंघमेलापकेन निष्प्रतिम पुण्यपण्यशालिना स्थैर्यगाम्भीर्यादिगुणगणमालिना सत्तीर्थयात्रापवित्रगात्रसा० धनपालनन्दनेन श्री भीमपल्लीपुरीवास्तव्येन राजमान्येन सद्धर्मकर्मकुशलेन सुश्रावकसाधुसामलेन श्रीतीर्थयात्रा प्रारम्भि । तस्य च सकलसमुदायसहितस्य गाढाभ्यर्थनया प्रचुरम्लेच्छसंकुलेऽपि जनपदेऽविचलसुधव सुश्राविकाभिर्गीयमानेषु धवलमङ्गलेषु, दीयमानासु चच्चरीषु, पठत्सु भट्टघट्टेषु, वाद्यमानेषु प्रवरतूर्येषु, महतोत्साहेन श्रीवर्धमानस्वामिजननोत्सव पवित्रितायां चैत्रशुक्लत्रयोदश्यां नानातिशयशालिनः श्री चतुर्विधसंघ सहिताः श्रीजगत्पूज्याः श्री पूज्याः श्रीदेवालयेन सह श्री भीमपल्लीतः प्रास्थिपत । ततश्च पदे पदे शुभशकुनैः प्रेर्यमाणाः श्रीशङ्खेश्वरे महाप्रभाव भवनं श्रीपार्श्वनाथजिनं महता विस्तरेण नमस्कृतवन्तः । तत्र च समस्तसंघेन दिनाष्टकं श्रीपार्श्वनाथमहातीर्थे महान्महोत्सवो व्यधायि । ततः पाटलाग्रामे श्रीनेमिनाथतीर्थं चिरकालीनं नमस्कृत्य श्री राजशेखराचार्य - जयवल्लभगण्यादिसाधुषोडशक - प्र० बुद्धिसमृद्धिगणिन्यादिसाध्वी पञ्चदशकपरिवृताः सकलप्राग्भारधौरेयेण साधुसामलेन, भण० नरसिंहपुत्रआसा-दुर्लभादिबान्धवन्यस्तसंघरक्षाभारेण भण० पूर्ण पुत्ररत्नेन, वयदार्यशालिना भण० लूणाकेन पाचात्यपदनिर्वाहिणा समस्तविधिसंघेन च कलिताः, प्रतिपुरं प्रतिग्रामं निःशङ्कं गीतनृत्यवाद्यादिना जिनशासनप्रोत्सर्पणायां विजृम्भमाणायां क्रमक्रमेण सुखसुखेन श्रीशत्रुञ्जयालङ्कारत्रैलोक्यसार समस्ततीर्थपरपरापरिवृतं प्रविहितसुरासुरनरेन्द्रसेवं श्रीनाभेयदेवम्, श्री उज्जयन्ताचलशिखरमण्डनं समस्तदुरितखण्डनं सौभाग्यकमलानिधानं यदुकुलप्रधानं कल्याणकत्र या दिनानातीर्थावलिविराजमानं श्रीअरिष्टनेमिखामिनं च नूतन स्तुतिस्तोत्रविधानपूर्वकं परमभावनया सकलसंघसहिताः श्री पूज्या महता विस्तरेणावन्दिषत । तत्र च श्रीजाबालिपुरवास्तव्यमहाजनप्रधानगुणनिधान सा० देवसीहसुत - सा०थालणनन्दनाभ्यां निजकुलमण्डनाभ्यां सा० कुलचन्द्र - सा० देदासुश्रावकाभ्यां द्वयोरपि महातीर्थयोः प्रचुरखापतेय सफलीकरणेन श्रीइन्द्रपदमङ्गीकृतम् । गोष्टिकयशोधवलपुत्ररत्नेन गोष्ठिकस्थिरपालेन प्रभूतद्रव्येण श्रीउञ्जयन्ते श्रीअम्बिकादेव्या माला गृहीता । अन्यैरपि श्रावकपुङ्गवैः सा० श्रीचन्द्रपुत्र सा० जाह्नण-सा॰ चाहडपुत्र सा० झाञ्झण - सा०ऊधरण - नवलक्षकनेमिचन्द्र - ० पूना - सा० तिहुणा-भां० पदमपु०भरणासा० महणसीह - सा० भीमापु० लूणसी हादिभिः श्रीतीर्थपूजा-संघपूजा-साधर्मिकवात्सल्यावारितसत्रादिषु, अमेय स्वस्खापतेय सफलीकरणेन महत् पुण्यानुबन्धिपुण्यं समुपार्जितम् । एवं च विषमकालेऽपि लोकोत्तरधर्मनिधानेन वरेण्यपुण्यप्रधानेन श्रीविधिसंघेन सज्जनचित्तहारिणी सर्वजनचमत्कारकारिणी श्रीतीर्थयात्रा विहिता निर्विघ्नम् । समस्ततीर्थावलीं महत्या प्रभावनया वन्दित्वा सा० सामलादिसंघसहिताः सपरिवाराः श्रीजिनचन्द्रसूरयः क्षेमेण अषाढचतुर्मासके श्री वायग्रामे जीवितस्वामिकां श्रीमहावीरप्रतिमां निष्प्रतिमां महाविस्तरेण नमश्चक्रुः । ततः श्रावणप्रथमपक्षे नृत्यन्तीषु धर्मभाविकासु श्राविकासु, गायन्तीषु नागराङ्गनासु, स्थाने स्थाने विधीयमानेषु प्रेक्षणीयेषु, पठत्सु बन्दिवृन्देषु, श्रावक जनैर्दीयमानेषु महादानेषु, सकलसंघसहितानां लोकोत्तरातिशयशालिनां श्रीजिनचन्द्रसूरीणां श्री विधि समुदायेन महाविस्तरेण महत्या प्रभावनया श्री भीमपल्ल्यां प्रवेशमहोत्सवः कारितः । संघागतेन श्रीदेवगुर्वाज्ञाप्रतिपालनोद्यतेन श्री साधर्मिकवत्सलेन भण० लूणासुश्रावकेण श्रीपूज्यपादान्ते श्रीसंघपाश्चात्यपदप्राग्भारनिर्वाहण महाप्रभावनाकरणसमुपार्जितं पुण्यं सर्वं स्वमातुर्दानशीलतपोभावनोद्यताया भग०धनीसुश्राविकायाः प्रदत्तम् । तया च श्रद्धानपरयाऽनुमोदितम् ।
.म्यां श्री भीमपल्ली समुदायका रितमहामहोत्सवेन प्रतापकीर्त्यादिक्षुल्लक योश्चोत्थापना क्षुल्लकद्वयं च पूज्यैर्व्यधायि । तन्नामानि तरुण कीर्तिस्तेजः कीर्तिः, साध्योश्च व्रतधर्मा दृढधर्मेति । तस्मिनेत्र दिने ठ० हांसिल पुत्ररल ठ०
Jain Education International
६३
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148