Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
३२
खरतरगच्छालंकार
प्रतिपक्ष मदीयां भूमिकां क्रमितुं शक्नोति यत्त्वमस्मिन् देशे वससीति । तथाऽऽचार्य ! मया न ज्ञातं यत्त्वमेवंविधं रत्नं वर्तसे, अतो यत्किञ्चिदनुचितमाचरितं तत्क्षन्तव्यमिति वदता हस्तौ योजितौ । पूज्यैश्व हर्षवशाद् - बम्भ्रम्यन्ते तवैतास्त्रिभुवनभवनाभ्यन्तरं कीर्तिकान्ताः, स्फूर्जत्सौन्दर्यवर्या जितसुरललना योषितः संघटन्ते । प्राज्यं राज्यप्रधानप्रणमदवनिपं प्राप्यते यत्प्रभावात्,
पृथ्वीराज ! क्षणेन क्षितिप ! स तनुतां धर्मलाभः श्रियं ते ॥ [३९] इत्याशीर्वाददानपूर्वकं राजवचनं बहुमानितम्। एवंविधं समाचारमवलोक्य वैलक्ष्यात् पद्मप्रभेणोक्तम्- 'महाराज ! एतावन्तं कालं त्वमेकः समदृष्टिरस्यां सभायामासीः, इदानीं च त्वमपि स्वपरिवारानुवृच्याssचार्ये पक्षपातं कृतवान्' । राज्ञोक्तम्- 'पद्मप्रभ ! किमस्मद्धस्तेन कारयसि ?, यदि तत्र शरीरे काऽपि पाण्डित्यकलाऽस्ति तदाऽऽचार्येण सह ब्रूहि, वयं न्यायं दापयिष्यामोऽथ नास्ति तदुत्तिष्ठ स्वप्रतिश्रये गच्छेति । स प्राह - 'महाराज ! न्यायवत्यां पृथ्वीराजसभायां गत्वा यः कश्चित् कलाकौशल्येनाऽऽत्मानं बहु मन्यते स मया सह ढौकतामित्याह्वानपूर्वकमङ्गुलीमूर्ध्वं करिष्य इत्याशावता मया षट्त्रिंशत्सं ख्यदण्डनायकायुधप्रकारा अभ्यस्ताः, अतो यद्यद्य तव सभायामेपा कला फलवती न भविष्यति तदा कदा भविष्यतीति ?' |
५१. अत्रान्तरे श्री पृथ्वीराजातिवल्लभेन मण्डलीकरणकसमकक्षेण श्रीजिनपतिसूरिपादभक्तेन श्र० रामदेवेनोक्तम्'देव ! शृणुत वार्तामेकाम् श्रे० वीरपालपुत्रजन्मपत्रिकानुसारेण ज्ञायते तव पुत्रो राजमान्यो द्रव्याढ्यो दानप्रियश्च भविष्यतीत्यादिज्योतिषिकवाक्यश्रद्धया मदीयः पुत्रो राजसभायां सञ्चरन्मा केनाप्यव हेल्यतामित्यभिप्रायेणावाल्यकालादहमात्मविप्रेण पण्डितहस्तेन द्विसप्ततिः कला अभ्यासितः । अन्यासां च घनानां कलानां फलं मया दृष्टं किन्तु युष्मत्प्रसादान्मम संमुखं वक्रया दृश्या केनापि नावलोकितम्, अतो बाहुयुद्धस्य फलं न दृष्टम्; इदानीं च मम पुण्याकृष्टस्तव सभायां पद्मप्रभः समागतो तो यदि युष्माकं निरोपो भवति पद्मप्रभस्य च संमतं भवति तदा बाहुयुद्धकलायाः फलमालोक्यते' | केलिप्रियेण राज्ञोक्तम्- 'श्रेष्ठिन् ! वेगं कुरु, ऊर्ध्वो भव पद्मप्रभ !, त्वमपि स्वकलायाः फलं प्राप्नुहीति' । तदनन्तरं द्वापि मल्लग्रन्थि बद्धा गलागलि योद्धुं प्रवृत्तौ । क्षणान्तरे श्रे० रामदेवेन निहत्य भूमौ पातितः पद्मप्रभः । ‘श्रेष्ठिन् ! श्रेष्ठिन् ! अस्य कर्णौ लम्बौ स्तो मा त्रोटये 'ति श्री पृथ्वीराजवचनं निषेधकमप्युपहासपरतया विधायकं मत्वा तत्कर्णपाली हस्तेन गृहीत्वा पूज्याभिमुखमवलोकितवान् रामदेवः । पूज्यैश्च स्वशिरोधूननेन 'प्रवचनोड्डाहं मा कृथा' इत्यादिवचनेन च निषिद्धः । लोकैश्च कलकलं कृत्वा परस्परमहमिकयोक्तम्- 'यथाऽहो मया प्रथममेव कथित यच्छ्रेष्ठी जेष्यति यदनेन सावष्टम्भं पद्मप्रभाभ्यस्तपटू त्रिंशद्दण्डकलातो द्विगुणकलाभ्यासः कथितः ' - इत्यादि । राजादेशात् पद्मप्रभं मुक्त्वोत्थितः श्रे० रामदेवः । सोऽपि चोत्थाय धूलिमलिनं निजं वस्त्रादि प्रास्फोटयत्, राजपुत्रैश्व श्री पृथ्वीराजाक्षिसंज्ञानुसारेण गले गृहीत्वा पर्यस्तः स वराकः । तत्पश्चात्तस्य पततः सोपानपङ्क्तिसंसक्त्या भग्नं मस्तकमधस्तनसोपानसमीपे क्षणं मूर्च्छा समागता । केनापि वण्ठेन प्रच्छादिकाऽपहृतेति तादृशमसमञ्जसं दृष्ट्वा जिनशासनलाघवभीरूभिः श्रीजिनपतिसूरिभिर्दया परिणामात्तत्क्षणादेवाऽऽत्मभक्त श्रावकहस्तेन श्वेता प्रच्छादिका दापिता तस्य । तथैकेन च वण्ठेन हस्तकादानपूर्वकमूर्ध्वकृत्य जितमस्माकं ठक्कुरेणेति वदता द्वितीयहस्तेन दत्ता तन्मस्तके टक्करा । तदनन्तरं सहस्रसंख्यैर्विटप्रायैर्लोकैस्तन्मस्तके टक्करां ददद्भिर्धवलगृहाद्वहिर्निष्कासितः । श्रीपूज्यैश्च श्रीपृथ्वीराजहस्ते महाश्वेतवहिकापट्टचतुष्कोण खण्डलघुहस्त चित्रकरलिखितमहाप्रधानछत्रबन्धपटो दत्तः । राजा पुनरतिकुतूहलाच्छत्रमवलोक्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/95c32b7ddea09c8139370cfdf6640278cad65dd4e654439efa95e9b21b689e28.jpg)
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148