Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 41
________________ खरतरगच्छालंकार स्त्रीभिर्गीयमानो बहुपरिवारो गच्छन् परिणेतुं दृष्टः । श्रीजिनवल्लभगणिना भणितम्-'एता एव स्त्रियो रोदनं कुर्वन्त्यो व्याशुटिष्यन्ति'-इति परिभाव्यम् । पश्चाद्गतास्तत्र । तेषां मध्यात् परिणेता निःश्रेण्यामारुह्य चटितुमारब्धः। आरोहतः पादश्चलितः, पतितस्तथा यथाऽसौ पतन घरट्टोपरि पतितः, उदरं द्विधा जातम् , मृतश्च । ता अपि तथाभूता आगच्छन्त्यो दृष्टाः सर्वैरपि । अहो ! परिज्ञानं गुरूणाम् । पश्चाच्छ्रावकाणां धर्मपरिणाममुत्पाद्य पुनर्नागपुरे विर्हताः श्रीजिनवल्लभगणयः। २६. तस्मिन् प्रस्तावे देवभद्राचार्या विहारक्रमं विदधाना अणहिल्लंपत्तने समायाताः। तत्रागतैश्चिन्तितम्-'प्रसन्नचन्द्राचार्येण पर्यन्तसमये भणितं ममाग्रे "भवता श्रीजिनवल्लभगणिः श्रीमदभयदेवसूरिपट्टे निवेशनीयः" । स च प्रस्ताघोऽद्य' । ततः श्रीनागपुरे श्रीजिनवल्लभगणेविस्तरेण लेखः प्रेषितः-'वया शीघ्रं समुदायेन सह चित्रकूटे समागन्तन्यम् , येन वयमागत्य चिन्तितप्रयोजनं कुर्मः' । ततः समागताः श्रीजिनवल्लभगणयः सपरिवाराः। तेऽपि तथैव समागता देवभद्रसूरयः। पण्डितसोमचन्द्रोऽप्याकारितः परं नागन्तुं शक्तः । इदानीं श्रीदेवभद्रसूरिभिः श्रीमदभयदेवमूरिपट्टे श्रीजिनवल्लभगणिनिवेशितः, सं० ११६७ आषाढ सुदि ६, चित्रकूटे वीरविधिचैत्ये । अनेके भव्यजनाः श्रीजिनवल्लभसूरीन् युगप्रधानान् युगप्रधानश्रीमदभयदेवमूरिपादभक्तान् समालोक्य मोक्षमार्गे प्रवृत्ताः। देवभद्राचार्यादयोऽपि स्वस्थाने प्राप्ताः" । क्रमेण ११६७ एकादशशतषष्टिसप्ताधिकसंवत्सरे कार्तिककृष्णद्वादश्यां रजन्याश्चरमयामे दिनत्रयमनशनं विधाय मिथ्यादुष्कृतपूर्वकं नमस्कारपरावर्तनं कुर्वन्तः श्रीजिनवल्लभसूरयश्चतुर्थदेवलोकं प्राप्ताः॥ २७. पूर्व श्रीजिनेश्वरसूरीणां श्रीधर्मदेवोपाध्यायस्य व्रतिनीभिर्गीतार्थाभिश्चतुर्मासी धवलके कृता । क्षपनकभक्तवाछिगपत्नी बाहडपुत्रसहिता वतिनीपार्श्व धर्मकथां श्रोतुं समागच्छति । वतिन्य विशेषेण धर्म कथयन्ति । ताश्च पुरुषलक्षणं शुभाशुभं विदन्ति । तस्याः पुत्रस्य प्रधानलक्षणानि पश्यन्ति । तल्लाभनिमित्तं बह्वाक्षिपन्ति तन्मातरम् । किंबहुना तथा भक्ता कृता यथा शिष्यत्वेन पुत्रं दास्यतीति । चतुर्मास्यनन्तरं धर्मदेवोपाध्यायस्य स्वरूपं दत्तम्-'पात्रमेकं प्राप्तमस्ति यदि युष्माकं प्रतिभास्यति' । ततः शीघ्रं सुशकुनेन समागताः। दृष्टश्च यथोक्त एव । ततः शुभलग्ने एकादशशतकचत्वारिंशत्संवत्सरे (सं० ११४१) सोमचन्द्रनामा विनेयो विहितः-'सर्वदेवगणे ! त्वया प्रतिपाल्यः, सर्व बहिभूमिनयनादिकार्यमस्य कार्यम्' । एकादशशतद्वात्रिंशत्संवत्सरे (सं० ११३२) जन्माऽस्य । स्वयमेव मातृकादिपाठोऽपाठि । अशोकचन्द्राचार्येणोत्थापना कृता । प्रथमव्रतदिवसे बहिभूमौ नीतः सर्वदेवगणिना सोमचन्द्रमुनिः । शिशुत्वादज्ञानत्वादुद्गतचणकक्षेत्राण्यामूलात् त्रोटितानि । शिक्षानिमित्तं रजोहरणं मुखवस्त्रिका च गृहीता-'स्वगृहे गच्छ ! व्रते गृहीते न त्रोटयन्ते क्षेत्राणि'-'युक्तं गणिना कृतं, परं सा मम मस्तके चोटिकाऽऽसीत् तां तु दापय, येन गच्छामी'ति भणिते गणेराश्चर्यमभूत्-'अहो ! अस्योत्तरं नास्ति' । एषा वार्ता धर्मदेवोपाध्यायस्याग्रे जज्ञे । गुरुभिश्चिन्तितम्-भविष्यति योग्य एषः । २८. सर्वत्र पत्तने परिभ्राम्य परिभ्राम्य लक्षणपञ्जिकादिशास्त्राणि भणितुमारेभे सोमचन्द्रः । एकदा पञ्जिकाभणनार्थ भावडायरियसमीपे गच्छन्तं दृष्ट्वा केनाप्युद्धतेन भैणितम्-'अहो सितपट ! कपलिकाग्रहणं किमर्थम् ?'- 'त्व १ श्रीजिनवल्लभेनोक्तम् । २ लग्नः । ३-३ पादश्चलितः, पतितः, पतन् । ४ तथैवा० । ५ एवं श्राद्धानां । ६ नागपुरे गताः । ७ प्र० 'अनघिल्लपत्तनं प्राप्ताः'। ८ ममाग्रे उक्तमासीत् । जिनवल्लभोऽभयदेवपदे स्थाप्यः । ९ नास्ति प्र० । १० चिन्तितं कार्य । ११ तेऽप्यागताः' इत्येव । १२ शकितः । १३-१३ एतदकान्तर्गतपाठस्थाने प्र० 'जिनवल्लभोऽभयदेवपदे स्थापितः। युगप्रधानान् श्रीअभयदेवसूरिपादभक्तान् जिनवल्लभसूरीन् दृष्ट्वा सर्वे हृष्टाः । आचार्याः सर्वे स्वस्थान प्राप्ताः' । १४ नास्ति पदमिदं प्र०। १५ ततो। १६ सर्वदेवगणेः पालनाय दत्तः। १७ नास्ति वाक्यमेतत् प्र०। १८ गच्छेत्युक्ते शिष्येणोक्तम्' इत्येव प्र०। १९ गुरुगा । २० प्र० 'वीरायरिय.' । २१ उक्त। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148