Book Title: Khartar Gacchha Bruhad Gurvavali
Author(s): Jinpal Upadhyaya, Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 55
________________ २८ खरतरगच्छालंकार नीकतां प्रकाशयति । तदनन्तरम् 'अयमाचार्यो लोकाचारानुसारेण युक्तं भाषते, पद्मप्रभश्च वैलक्ष्यात् पैशून्य प्रकटयतीति विचिन्त्य श्रीपृथ्वीराजेनोक्तम्-'जनार्दन-विद्यापतिप्रभृतयः पण्डितमिश्राः ! सावधानीभूय यूयमनयोः परीक्षां कुरुत, यथा यो महाविद्वान् भवति तस्मै जयपत्रं दीयते सत्कारश्च क्रियते' । पण्डितैरुक्तम्-'देव ! तर्कविद्याविषये महाक्षुण्णमतिराचार्य इति परीक्षितम् , इदानीं युष्मदादेशात् साहित्यविषये परीक्षां कुर्मः। पण्डितमिश्रौ ! युवां श्रीपृथ्वीराजेन भादानको/पतिर्जित इति वर्णयतम् । श्रीपूज्यैः क्षणमेकमेकाग्रीभूय यस्याऽन्तर्बाहुगेहं बलभृतककुभः श्रीजयश्रीप्रवेशे, दीप्रप्रासप्रहारप्रहतघटतटप्रस्तमुक्तावलीभिः। नूनं भादानकीयै रणभुवि करिभिः स्वस्तिकोऽपूर्यतोचैः, पृथ्वीराजस्य तस्यातुलबलमहसः किं वयं वर्णयामः ।। [२९]] इति वृत्तं पठित्वा व्याख्यातम् । पद्मप्रभेणाऽपि लाघवभीरुणा पौर्वापर्यमनालोच्य शीघ्रं वृत्तं पठितम् । श्रीपूज्यैरुक्तम्- 'वृत्तं चतुष्पदमेव दृष्टं श्रुतं किमेतत् पञ्चपदं कृतम् ?' सभ्यानां च तत्पठिते वृत्ते पञ्चापशब्दा दर्शिताः । ईर्ष्यावशात् तेनाप्युक्तम्-'पण्डितमिश्रा ! यस्यान्त_हुगेहमित्यादिवृत्तमाचार्येणेदानीं न कृतं पूर्वपठितमेव पठितम्' । पण्डितैरुक्तम्-'स्थिरीभव ज्ञायते लग्नम्' । 'आचार्य! श्रीपृथ्वीराजसभामण्डपं गद्यबन्धेन वर्णय' । श्रीपूज्या मनसि सभावर्णनं कृत्वा खटिकया भूमौ लिखितुं प्रवृत्ताः, यथा-'चञ्चन्मेचकमणिनिचयरुचिररचनारचितकुट्टिमोचरन्मरीचिप्रपश्वखचितदिक्चक्रवालम्, सौरभभरसम्भूतलोभवशवम्भ्रम्यमाणझङ्कारभृतभुवनभवनाभ्यन्तरभूरिभ्रमरसम्भृतविकीर्णकुसुमसम्भारविभ्राजमानप्राङ्गणम्, महानीलश्यामलनीलपट्टचेलोल्लसदुल्लोचाञ्चललम्बमानानिलविलोलबहलविमलमुक्ताफलमालातुलितजलपटलाविरलविगलदुज्ज्वलसलिलधारम्, दिग्विक्षिप्तवलक्षचक्षुःकटाक्षलक्षविक्षेपक्षोभितकामुकपक्षामुक्तमौक्तिकाद्यनपञ्चवर्णनूतनरत्नालङ्कारविसरनिःसरकिरणनिकुरुम्बचुम्बिताम्बरारब्धनिरालम्बनविचित्रकर्मप्रविशत्कुसुमायुधराजधानीविलासवारविलासिनीजनम् , क्वचिच्चूताङ्कुररसास्वादमदकलकण्ठकलरवसमाननवगानगानकलाकुशलगायनजनप्रारब्धललितकाकलीगेयम् , क्वचिच्छुचिचरित्रचारुवचनरचनाचातुरीचञ्चुनीतिशास्त्रविचारविचक्षणसचिवचक्रचर्च्यमाणाचारानाचारविभागम् , क्वचिदासीनोदामप्रतिवाद्यमन्दमदभिदुरोद्यदनवद्यहृद्यसमग्रविद्यासुन्दरीचुम्ब्यमानावदातवदनारविन्दकोविदवृन्दारकवृन्दम् , उद्धतकन्धरविविधमागधवर्ण्यमानो रधैर्यशौयौदार्यवर्धिष्णु, मुधाधामदीधितिसाधारणयशोराशिधवलितवसुन्धराभोगनिविशमानसामन्तचक्रम् , प्रसरन्नानामणिकिरणनिकरविरचितवासवशरासनसिंहासनासीनदोर्दण्डचण्डिमाडम्बरखण्डिताखण्डवैरिभूमण्डलनमन्मण्डलेश्वरपटलस्पोद्भटकिरीटतटकोटिसंकटविघटितविसंकटपादविष्टरभूपालम् ; अपि चोद्यानमिव पुन्नागालङ्कृतं श्रीफलोपशोभितं च, महाकविकाव्यमिव वर्णनीयव कीर्ण व्यञ्जितरसं च, सरोवरमिव राजहंसावतंसं पद्मोपशोभितं च, पुरन्दरपुरमिव सत्या(?)धिष्ठितं विबुधकुलसङ्कुलं च, गगनतलमिव लसन्मङ्गलं कविराजितं च, कान्तावदनमिव सदलङ्कारं विचित्रचित्रं च । अत्रान्तरे पण्डितैरुक्तम्'आचार्य! समर्थय वर्णनं स्थालीपुलाकन्यायेन, ज्ञास्यते युष्माकं शक्तिः । तदनन्तरं श्रीपूज्यैः-'एवंविधं श्रीपृथ्वीराजसभामण्डपमवलोक्य कस्य न चित्रीयते चेतः' इति समर्थनं कृतम् । पुनरपि वाचयिता विस्तरेण व्याख्यातं च । श्रुत्वा च पण्डितैविस्मयवशान्निजशिरो धृनितम् । पद्मप्रभेणोक्तम्-'पण्डितमिश्राः ! एतदपि कादम्बर्यादिकथासम्बन्धि सम्भाव्यते' । पण्डितैरुक्तम्-'मूर्ख ! कादम्बर्यादिकथाः सर्वा अस्माभिर्वाचिताः सन्ति , अतस्त्वं मौनं कुरु । मा भारयामद्धस्तेन स्वं मुखं धूलिभिः'। ५०. पूज्यानुद्दिश्योक्तम्--'आचार्य ! प्राकृतभाषया गाथाबन्धेन श्लेषालङ्कारेण श्रीपृथ्वीराजसत्कान्तःपुरसुभटौ वर्णय' । श्रीपूज्यैर्मुहूर्तमेकं चिन्तयित्वोक्तम् For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148