Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
३१७
त्वादृशैर्नरमाणिक्यैनिर्मलव्रतधारिभिः । मही मृत्पिण्डरूपापि रत्नगर्भेति गीयते ।।२०८ ।। विविक्ते भूपतेः पत्न्यां प्रार्थयन्त्यां चटूक्तिभिः । कस्य वा न चलेचित्तं विना हि त्वादृशं ननु ।।२०९।। अधमा सा यथा स्त्रीषु नरेषु त्वं तथोत्तमः । अधमोत्तमसीमार्थं निर्मितिर्युवयोध्रुवम् ।।२१०।। न सुन्दरमिदं किन्तु भवता तात ! याचितम् । शिष्टपालनवद् धर्मो दुष्टनिग्रहणं हि नः ।।२११।। किन्त्वनुल्लद्ध्यवाक्योऽसीत्यभिधाय महीभुजा । देशानिर्वास्य जीवन्ती मुमुचे सा तपस्विनी ।।२१२।। कुमारोऽपि हि निर्बन्धात् पृष्टः पृथ्वीभुजाऽनिशम् । व्याजहार कथां मूलादारभ्य रचिताञ्जलिः ।।२१३।। सविशेषं ततः प्रीतश्चित्ते वसुमतीपतिः । निर्विशेषं स्वपुत्रस्य तस्मै जीवनकं व्यधात् ।।२१४।। ददौ हस्त्यश्वदेशांश्च तस्य भूयस्तरान् नृपः । निबन्धनानि सर्वाणि तदायत्तानि चाकरोत् ।।२१५ ।। पुष्पचूलादिकं स्वीयं परीवारं नृपात्मजः । तत्रैवानाययत् प्रीतिः कुतो वाप्तं जनं विना ।।२१६ ।। निबद्धवसतेस्तस्य तत्र मैत्र्यमजायत । जिनदासाभिधानेन सुश्राद्धेन सहाञ्जसा ।।२१७।। संसर्गवशतस्तस्य सुव्रताचार्यसन्निधौ । सम्यक्त्वमूलान्यादत्त द्वादशापि व्रतानि सः ।।२१८।। उपलब्धप्रभावेन परिणाममुपेयुषा । सप्तापि धातवस्तस्य जिनधर्मेण वासिताः ।।२१९।। सुवर्णकलशश्रेणिमणितोरणराजितान् । मनःप्रसादान् प्रासादान् स जैनेन्द्रानचीकरत् ।।२२० ।। सल्लक्षणानि हृद्यानि तेषु बिम्बानि च न्यधात् । शुश्राव शुद्धसिद्धान्तान् गुरुभ्यश्च स्वलेखितान् ।।२२१।। चतुरन्तभवोच्छित्तिनिमित्तममितैर्धनैः । यथार्हमर्शयामास सङ्घमेष चतुर्विधम् ।।२२२।। विदधे चार्थसामर्थ्यरुपष्टम्भं सधर्मणाम् । दौर्गत्यजलधेर्दीनाननाथानुद्दधार च ।।२२३।। रथयात्रादिभिः प्रत्यनीकनिर्दलनैरपि । उन्नतिं विदधे जैनशासने शुद्धवासनः ।।२२४ ।। धर्मकर्मसु निर्मायः प्रावर्त्तत तथा क्रमात् । उपमानपदं जज्ञे यथाऽसौ धर्मचारिषु ।।२२५ ।। त्रिवर्गसुभगं सौख्यं भवोद्भवमखण्डितम् । भुञ्जानस्यास्य भूयांसि वर्षाणि व्यतिचक्रमुः ।।२२६।। कामरूपाधिपं जेतुमन्येयुः सपरिच्छदः । विचारधवलक्षोणिपालेन प्रेरितो ययौ ।।२२७।। अनम्रात्रमयन् नम्राननुगृह्णन् पदे पदे । शत्रुमित्रभयप्रीतिप्रदः स प्राप तद्भवम् ।।२२८ ।। अमन्यमानं सामादिप्रयोगत्रयमुद्धतम् । दृढदण्डः स तं दण्डसाध्यमेव ह्यमन्यत ।।२२९।। त्रुट्यत्कुलाचलक्षोणिसन्धिबन्धान्यथोचकैः । रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि ।।२३०।। तुरङ्गमत्तमातङ्गशताङ्गसुभटास्तयोः । अनुरूपैः परैः सार्द्धमयुद्ध्यन्त मदोद्धराः ।।२३१ ।। ववर्ष शतधाराभिव्योम धूलीमलीमसम् । प्रावर्त्तन्त पुनश्चित्रं क्षितौ क्षितजसिन्धवः ।।२३२।। विपक्षे सम्मुखे गाढप्रहारत्रुटितायुधाः । अभ्यस्तं बह्वमन्यन्त नियुद्धमपि सैनिकाः ।।२३३।। भौतिकान् भूतले वीराः कायानुत्सृज्य नश्वरान् । दिव्यैस्तेजोमयैरङ्ग-रालिलिङ्गः सुराङ्गनाः ।।२३४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534