Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 481
________________ ४३६ हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।। गृह्णाति गौणवृत्त्या यानि च पण्यान्यसाररूपाणि । अणुणयसएहिं लोओ लाहत्थं पत्थए ताणि ।।१३६ ।। यं पश्यति जल्पति वा सौहार्दानिरभिसन्ध्यपि जनं सः । सो मन्त्रइ अप्पाणं कयकिञ्चं लद्धरजं वा ।।१३७।। घोरान्तरायविगमात् सुभगत्वमिति प्रपद्य सद्योऽसौ । पूरिजइ सरियाहिं सरिनाहो इव सिरीहिं सया ।।१३८।। अपमानितश्च यैर्विभवभ्रंशे स मन्दमेधोभिः । उवयारहए ते ते सविसेसं कुणइ निलं पि ।।१३९ ।। ................. । दृष्ट्वा तस्य तथाविधमत्यद्भुतभागधेयसम्भारम् ।।१४०।। ............... ................. । .................. ...........................।।१४१।। ..................... । .............. ................ ॥१४२।। .............. । निरइयाराणि समणधम्ममि विहियमणो ।।१४३।। क्रमशश्चापत्यगणे गृहभारोद्धरणधुर्यतामाप्ते । पोसहसालाइ ठिओ गिहिपडिमाओ पवजेइ ।।१४४ ।। तथाहि - शङ्कादिदोषरहितां प्रशमस्थैर्यादिलिङ्गगुणकलिताम् । पढमं दंसणपडिमं पडिवन्नो मासमित्तमिमो ।।१४५।। सम्यक्त्वस्थिरचेता निरतीचारं गृहिव्रतवातम् । पालेइ बीयपडिमं दुमासमाणं पवनो सो ।।१४६।। सम्यक्त्वव्रतनिष्ठः सामायिकमुभयसन्ध्यमप्येष । तइयं तिमासमाणं कुणइ य पडिवजिउं पडिमं ।।१४७।। पर्वदिनेषु च पौषधमाद्यप्रतिमाक्रियान्वितः कुरुते । चउमासकालमित्तं चउत्थपडिमं पवनो सो ।।१४८।। एवं च पञ्च मासान् पूर्वानुष्ठाननिश्चलः कुरुते । पव्वतिहीसुं पडिमं चउप्पहाईसु सयलनिसिं ।।१४९।। षष्ठप्रतिमानिष्ठः षण्मासान् ब्रह्मचर्यमधिकमसौ । पालेइ पुवपडिमाकिरियकलावं अमुंचंतो ।।१५०।। वर्जयति सप्त मासान् सचित्तं सप्तमी स्थितः प्रतिमाम् । भुंजइ न अट्ठमीए सयं कडं अट्ठमासाणि ।।१५१।। कारयति नचारम्भं नवमासान् स्वार्थमास्थितो नवमीम् । उद्दिटुंपिन भुंजइ दस मासे दसमपडिमत्थो ।।१५२।। एकादशमासमितां प्रतिमामेकादशीमथास्थाय । परिचत्तसव्वसंगो कयलोओ गहियरयहरणो ।।१५३।। बभ्राम स भिक्षार्थं सञ्जातिकुलेषु धर्मलाभमृते । पडिमट्ठियस्स सङ्कस्स देह भिक्खं ति जंपंतो ।।१५४ ।। एवं च समयनीत्या सत्त्वाधारः स धारयामास । सिवमंदिरनिस्सेणिप्पडिमा इक्कारस वि पडिमा ।।१५५।। संलेखनां च कृत्वा समयमथान्त्यं सुधीः समवगत्य । वसुदत्तो पडिवत्रो बारसमिं भिक्खुपडिमं पि ।।१५६ ।। सर्वादरेण च मणीनिव पञ्च पूर्वं साधुव्रतानि परिपाल्य सुनिर्मलानि । मासं विमुक्कअसणो मरिऊण जाओ सो अझुमि तियसो तियसेसतुल्लो ।।१५७।।४६४।। गाथा-४६४ 1. सं. तथा पा. प्रतिमध्ये १४० तः १४३ पर्यन्तं श्लोकाः अपूर्णास्सन्ति ।। - सम्पा० ।। 2. प्रतिमायाः नामानि - दंसण-वय-सामाइय-पोसह-पडिमा-अबंभ-सञ्चित्ते । आरंभ-पेस-उद्दिट्ठवज्जए समणभूए य ।। - पञ्चा. १० गा. ३ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534