Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४९४, ४९५ - क्रोधकषायस्य स्वरूपम् ।।
सम्प्राप्तिहेतुं चारित्रं निधनं विनाशं नयन्ति । तदावरणरूपत्वात्तेषाम् । अन्ये प्रत्याख्यानावरणादयः पुनः सम्यगनिगृहीताः पुनः पुनर्भूयते समुत्पद्यते सकर्मकैः प्राणिभिरस्मिन्निति पुनर्भवः संसारः स एव तरुस्तस्य मूलानि मिथ्यात्वादीनि सिञ्चन्ति पुष्टिं नयन्ति ।। यदाह -
कोहो य माणो य अणिग्गहीया माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया सिंचंति मूलाई पुणब्भवस्स ।।१।। [दशवैकालिक अध्य० ८ गा. ४०]
।।४९३।। साम्प्रतं यथाक्रमममीषां विपाकं व्याचिख्यासुरादौ क्रोधस्याह -
कोहो पीइलयाए पविसंपाओ व्व निम्वियारत्तं ।
पयडइ पडुपत्राण वि अनाणाण व वियंभंतो ।।४९४ ।। क्रोधः क्रोधाख्यः प्रथमः कषायः प्रीतिलतायाः स्नेहप्ररोहस्य पविसम्पातप्रतिमो विजृम्भमाण: पटुप्रज्ञानां विपुलशास्त्रार्थरहस्यनिस्यन्दकन्दलितचेतसामज्ञानानामिव पुंस्यश्च[श्व]तामिव निर्विचारत्वं प्रकटयति, समुचितं च विचारविगलनं क्रोधान्धानाम् । यतः -
विचारः प्राणिनां युक्तं क्रोधोद्बोधेन हीयते ।
विचारदर्शिता बुद्धिः सा च क्रुद्धस्य नश्यति ।।१।।४९४ ।। किञ्च -
चिंतइ अचिंतणिजं वयइ य ज सव्वह अवयणिजं ।
कुणइ अकिपि नरो रोसपसत्तो विवित्तो वि ।।४९५ ।। अप्रत्याख्यानावरणा देशविरतर्घातकाः, न सम्यक्त्वस्येत्याल्लब्धम् । यदाहुः पूज्यपादा: - बीइयकसायाणुदये, अपञ्चक्खाणनामधिज्जाणं । सम्मइंसणलंभ, विरयाविरयं न उलहंति ।। - आ. नि. गा.१०९ ।। प्रत्याख्यानावरणास्तु सर्वविरतर्घातकाः, सामर्थ्यान्न देशविरतेः । उक्तं च - तइयकसायाणुदए, पञ्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरई, चरित्तलंभंन उलहंति ।। - आ. नि. गा. ११०।। संज्वलनाः पुनर्यथाख्यातचारित्रस्य घातकाः, न सामान्यतः सर्वविरतेः । उक्तं च श्रीमदाराध्यपादैः - मूलगुणाणं लंभं, न लहइ मूलगुणघाइणं उदए । संजलणाणं उदए, न लहइ चरणं अहक्खायं ।।
- आ. नि. गा. १११ ।। इति कर्मवि. प्र. क. गा. १८ स्वो. टीकायाम् ।। गाथा-४९४ 1. तुला - तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् ।
दुर्गतर्वर्तनी क्रोधः क्रोधो शमसुखार्गला ।। - यो. शा. ४/९ ।। क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ।। - प्रशमरति गा. २६ ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534