Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-५२१, ५२२, ५२३ - प्रकरणस्य अभिधा ।।
४६७
च क्लेशावेशकारी कषायाणामुदयः सर्वथैव न भवतीत्युपदेशरहस्यम् ।।५२० ।। पुनरनुगुणमेवोपदेशमाह -
इय पडिहणियकसाया पयडह मित्तिं समत्तसत्तेसु ।
पावचरियाउ विरमह हिओवएसे सया रमह ।।५२१।। इति पूर्वोदितप्रकारेण विपाकं विज्ञाय प्रतिहतकषायाः प्रतिहतसम्परायाः सन्तो हे शिवसुखार्थिनो भवन्तः समस्तसत्त्वेषूपकार्यपकारिमध्यस्थेषु मैत्री - मा कश्चित् पापं कुर्यात्, मा कश्चिद् दुःखमाप्नुयात्, जगदपि मुच्यतां कर्मभ्य इत्येवंरूपां तीर्थनाथाद्यनुगुणां भावशुद्धिं प्रकटयत । यथा पापचरितेभ्यः प्राणिवधानृतभाषणपरधनग्रहणमैथुनासेवनममत्वादिरूपेभ्यः सर्वात्मना विरमत विरतिं कुरुध्वम् । तथाऽस्मिन्नेव प्रकरणे सम्यक्त्वादिद्वाररूपेणोपदर्शिते एवमपि तीर्थकरगणधरैरुपदिष्टे लोकद्वयहिते उपदेशे सदा परित्यक्तान्यविकथादिव्यापारा रमध्वम् । एवं च विदधतां भवतां सकलदुष्कर्मजालविगलनेन स्वतः सिद्धमेव परमानन्दाद्वैतमिति ।।५२१।। साम्प्रतं प्रकरणकृत् स्वान्वयाभिधाने प्रकरणस्य च मूलतामभिधां चाभिधित्सुर्गाथायुगलमाह -
इय अभयदेवमुणिवइ - विणेयसिरिदेवभद्दसूरीण । अनिउणमईहिं सीसेहिं सिरिपभाणंदसूरीहिं ।।५२२।। उवजीविऊण जिणमयमहत्थसत्थत्थसत्थसारलवे ।
सपरेसि हिओ एसो हिओवएसो विणिम्मविओ ।।५२३।। इति चन्द्रकुलाम्बराम्बररत्नस्य अनुरूपपात्रसम्प्राप्तिमुदितपरमेष्ठिपुत्रीवितीर्णनिरुपमकवित्ववक्तृत्वाक्षीणमाणिक्यकोशपरमैश्वर्यशालिनः निर्व्याजसंयमवतामग्रगण्यस्य, अगण्यपुण्यप्रभावोद्भासितस्य श्रीमदभयदेवस्य मुनिपतेविनयवराणां प्रशमामृतश्रोत:पतीनां श्रीमद्देवभद्रसूरीणां शिष्यावतंसैर्वर्तमानविद्वत्समाजसज्जितस्तुतिवादैरनल्पविज्ञानातिशयसेवधिकल्पपूर्वविद्वदपेक्षया अनिपुणमतिभिः श्रीप्रभानन्दाभिधानैः सूरिभिर्जिनप्रवचनप्रतिबद्धमहार्थशास्त्रार्थसार्थसारलवानुपजीव्य श्रोतृजनभावोपकृतिप्रथनेन धर्मध्यानानुबन्धेन च स्वस्य परेषां च पुण्यकृत्यप्रवृत्तिनिबन्धनत्वेन हितोऽयं हितोपदेशाख्यो ग्रन्थो विनिर्मित इति ।।५२२ ।।५२३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534