Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 533
________________ ११४ परिशिष्ट-४ हितोपदेशामृतविवरणस्थकतिपयानां सूक्तीनां सङ्ग्रहः सूक्तिः .. गाथाक्रमाङ्कः 'उदिते तु पदार्थपकाशनपरे दर्शनभास्करे प्रगट एव मोक्षमार्गः' । 'दुर्लभा हि सर्वत्र ब्रह्माण्डभाण्डोदरेऽपि दानशौण्डाः' । 'समस्तपापप्रारम्भाणां जीववधमूलत्वात्' । 'सकलपुण्यारम्भपुण्याहमङ्गलरूपत्वात् प्राणिदयायाः' 'निखिलस्यापि वाङ्मयस्य श्रुतज्ञानरूपत्वात्' । 'आगमग्राहिणां तूपष्टम्भो महते पुण्याय' । 'सम्यगाराधितो हि धर्मः सकलमपि संसृतिजालं लीलयैवोच्छिन्द्यात्' । 'जिनबिम्बकारयितुः सुकृतसन्ततिः' । १६७ 'निकामं वाम एव कृत्स्रोऽपि कामव्यवहारः' । १७८ 'भवोच्छित्तिनिमित्तत्वाद् दानादिधर्माराधनस्य' । 'सति हि समुत्ताने माने कौतुस्कुती विनयप्रवृत्तिः' । 'उदारहस्तन्यस्तानि हि वित्तान्यपरापरपात्रोपभोगेन मुच्यन्त एव पूर्वयातनातः' । २६७ 'मुनीनामिव कुलवनितामपि महते दोषाय दोषप्रचारः' । २८५ 'धाविनाभूतत्वाच्छर्मणः' । ३२१ 'सति ह्यङ्कारे दूरस्थैव प्राय: प्राणिनां गुणश्रेणिः' । ३६५ 'स्वश्लाघापरनिन्दयोर्जनिमृत्योरिव परस्परानुगतत्वात्' । 'यत् किल भवनं सन्तमसछन्नं भवति तत्र घटपटादिप्रकटनपरा दृष्टिः कथं प्रसरति' । ३९७ 'स्फुरदुरुविवेकपरिपाको कोपादित्यहो क्रोधस्य विधेयत्वम्' । ४९५ २१२ २२६ ३७८ 1. हितोपदेशामृतविवरणमध्ये वृत्तिकारआचार्यश्रीपरमानन्दसूरिभिः एतादृशाः अनेकसूक्तय: निबद्धाः, एतादृशैः सूक्तिभिः ग्रन्थः समृद्धशाली भवति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534