Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४६८ हितोपदेशः । गाथा-५२४,५२५,५२६ - स्वापराधस्य क्षमायाचना ।। फलवर्णनम्गाथासङ्ख्या च ।।
किल दुर्वारदुःषमानुभावानिरतिशयिनि साम्प्रतसमये प्रमादमदाज्ञानादिग्लपिततत्त्वदृशामसुमतां पदे पदे सुलभैव वितथप्ररूपणा । सा चायत्यामत्यन्तदुरन्तेत्यतः प्रकरणकृदात्मनोऽपराधमुद्धर्तुमाह -
जं इह सुत्तुत्तिनं न सम्मयं जं च पुव्वसूरीणं ।
तं सुयहरेहिं सव्वं खमियध्वं सोहियव्वं च ।।५२४ ।। इहास्मिन् हितोपदेशाख्ये प्रकरणे यत् सूत्रोत्तीर्णं पूर्वोदितहेतुभिरिवोत्सूत्रं मयाभिहितं । यञ्च सूत्रानुगतमपि गीतार्थानां संविग्नशिरोमणीनां च पूर्वसूरीणां द्रव्यक्षेत्रकालपुरुषाद्यपेक्षया नोपदेष्टुं सम्मतं, तदैवंयुगीनैर्युगप्रधानागमैरमत्सरैः श्रुतधरैर्मम सर्वमपत्यापराधवत् क्षन्तव्यं विशेषानुग्रहपरैः शोध्यं चेति ।।५२४ ।। साम्प्रतं प्रकरणस्य जगति सुचिरप्रवृत्तिनिमित्तमाशंसनमाह -
जाव सुरसिहरिचूडा, चूडामणिसनिहे जिणाययणे ।
धारेइ ताव नंदउ हिओवएसो इमो भुवणे ।।५२५ ।। सुरशिखरी सुपर्वपर्वतस्तस्य चूडा शिखा यावद् विचित्ररत्नरुचिरुचिरत्वेन चूडामणिप्रायाणि श्रीऋषभवर्द्धमानवारिषेणचन्द्राननाभिधानैः शाश्वतार्हद्विम्बरुद्भासितानि जिनायतनानि धारयति समुचितं च चूडायां चूडामणिधारणं तावद् भुवने । जम्बूद्वीपभारतवर्षमध्यखण्डलक्षणे विद्वद्हदि निरन्तरं परिशील्यमानोऽयं हितोपदेशो नन्दतात् । मेरोस्तदायतनानां च शाश्वतस्वरूपत्वादयमपि तथा प्रथतामिति भावः ।।५२५ ।। पुनः प्रकरणस्याभ्युदयहेतुतां परिसङ्ख्यां च प्रथयितुं परिसमाप्तिगाथामाह -
निसुणंतपढंतगुणतयाण, कल्लाणकारणं एसो ।
गाहाणं संखाए पंचसया पंचवीसहिया ।।५२६ ।। कृपावतामपूर्वविस्मयविस्मेरनयनवदनगुरुगौरवेणास्यार्थमाकर्णयतां । तथा सुव्यक्तया वाचा वाक्यपदवर्णमात्रादिविशुद्ध्या तस्य सूत्रं पठतां । तथा अविस्मरणार्थं पुनः पुनर्गुणयतां भव्याङ्गभाजामयं हितोपदेशोऽवश्यमतुल्यकल्याणकारणं भवतात् । अद्भुताभ्युदयनिमित्तं सर्ववित्समयमूलत्वाञ्चिरन्तनशास्त्रकृत्पद्धतिनिबद्धत्वाञ्च भवत्येव । सङ्ख्यया गाथानां पञ्चविंशत्यधिकानि पञ्चैव शतानीति ।।५२६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534