Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४५८
हितोपदेशः । गाथा-४९६, ४९७ - क्रोधकषायस्य स्वरूपम् ।।
यदेकान्ततः सतां चिन्तयितुमपि नोचितं, तदपि पितृ-मातृ-गुरु-स्वामिविनाशादिकं · चिन्तयति ध्यायति । यञ्च शिष्टानां सर्वथा अवचनीयं तदप्यश्लीलासभ्यं हिंसानुबन्धि श्रुतमप्यु
द्वेगावेगजनकं वदति । यच्च दृश्यमानमपि कृपावतां हृदुत्कम्पसम्पादनप्रवणं तदपि ब्रह्मस्त्रीभ्रूणगोघातादिकमसकृत् करोति । कः ? इत्याह - नरः पुमान् । किम्भूतो ? रोषप्रसक्तो दुर्द्धरक्रोधाध्मातः । यथैवमविचारो नृपशुभविष्यति । नेत्याह - विविक्तः । 'स्फुरदुरुविवेकपरिपाको कोपादित्यहो क्रोधस्य विधेयत्वम्' ।।४९५ ।। एवं च यद् विधेयं तदाह -
ता खंतिखग्गवग्गिरकरेहिं धीरेहिं साहुसुहडेहिं ।
निहणेयव्वो कोहो विवक्खजोहु ब्व दुब्बिसहो ।।४९६।। तस्मादेवं सति क्षान्तिखड्गवल्गत्करैः क्षमाकृपाणप्रेखोलत्पाणिभिः धीरैर्लोकोत्तरधैर्यधारिभिः साधुसुभटैरनगारप्रवरैरयं क्रोधः सर्वात्मना निहन्तव्यः । किम्भूतो ? दुर्विसहः । प्राप्तावकाशः सन् सोढुमशक्यः । क इव ? विपक्षयोध इव । प्रतिभटसुभट इव । सोऽप्येवमेव विजीयते ।।४९६।।
ननु यद्येवं सत्यं तद् दुर्द्धरोऽयं क्रोधस्तत् कथममुष्य विक्षेपे क्षमेयमेकाकिनी क्षमा स्यादिति चेत् तदाह -
उयह खमाबलमतुलं चलंतभडकोडिपरिवुडा वि पुरा ।
जे भीया ते विहिया खमाइ एगागिणो अभया ।।४९७।। न नाम क्षमेयमेकाकिन्यबलेत्यवज्ञेया । यतः ‘उयह' पश्यत क्षमाया अतुलमनन्यतुल्यं बलं सामर्थ्य । किमित्याह - ये किलाखण्डषट्खण्डक्षोणीमण्डलाखण्डलत्वमुद्वहतस्तत एव विष्वक् चलद्भटकोटिपरिवृताः षोडशयक्षसहस्रविहितसन्निधानाः स्वयमपि पुरुषकोटीद्वयबलशालिनस्तेऽपि पूर्वापराद्धेभ्यो विरोधिभ्यः सततं पुराऽस्य भयमबिभरुः । ते तथाविधशुभसम्भारसुलभवासनोद्भूतप्रभूतज्ञानगर्भवैराग्यवशात् पटप्रान्तविश्रान्ततृणवदवगणय्य साम्राज्यमङ्गीकृतसर्वसङ्गपरित्यागास्तत एवैकाकिन: शून्यारण्यगिरिगह्वरादिषु नक्तन्दिनवासिनोऽप्येकयैव क्षमया गाथा-४९६ 1. तुला - क्रोधवतेस्तदह्नाय शमनाय शुभात्मभिः । श्रयणीया क्षमेकैव संयमारामसारणिः ।।।
- यो. शा. ४/११ ।।
____ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534