Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४५६
हितोपदेशः । गाथा-४९२, ४९३ - कषायस्य स्वरूपम् ।। कषायाणां दुर्विपाकाः ।।
तस्मादेवं सति प्रमादोपष्टम्भसंरम्भकारिणां कषायाणामेव प्रसरं प्रसङ्गे मुनिर्मनसि मनागपि स्तोकमपि निरुन्ध्यात् । किमित्याह - यद् यस्मादेते सम्परायाचिरकालार्जितमपि यतीनां चरित्रवित्तं संयमधनं हरन्ति ।।४९१।। कथमिदमवसीयत इति चेदत्रैवागमिकनिदर्शनमाह -
जं अजियं चरित्तं देसूणाए वि पुवकोडीए ।
तं पि कसाइयमित्तो हारेइ मुणी मुहुत्तेण ।।४९२।। [सम्बोधसित्तरी गा. ६८] यत् किलार्जितमुपात्तं चरित्रं चरणं देशोनया वर्षाष्टकन्यूनया पूर्वाणां कोट्या । तदपि तावन्मानं कषायितमात्रः स्वल्पोदीर्णसम्परायोऽपि मुनिर्मुहूर्तपरिमितिनाऽपि समयेन हारयतीत्यहो ! सम्परायदौरात्म्यमिति । इह च जिनसमये क्रोधमानमायालोभाख्याश्चत्वारः कषायाः । कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कषः संसार: कर्म वा तस्य आया लाभाः प्राप्तय इति व्युत्पत्तेः । ते च संज्वलन-प्रत्याख्यानावरण - अप्रत्याख्यानावरण - अनन्तानुबन्धिभेदात् प्रत्येक चतुर्विधाः । यथाक्रमं च पक्ष-चतुर्मास-संवत्सर - जन्मावधयः । वीतरागत्व-यतित्व-श्राद्धत्वसम्यग्दृष्टित्वघातिनः । देवत्व-मनुष्यत्व-तिर्यक्त्व-नारकत्वप्रदायिनश्चेति । एतेषां संज्वलनादिभेदानां चतुर्णां कषायाणां स्पष्टदृष्टान्तकथनेन स्वयं पूर्वसूरिभिरेवमभिधीयते । तथाहि -
जलरेणुपुढविपव्वयराइसरिसो चउबिहो कोहो । तिणिसलयाकट्ठट्ठिअसेलत्थंभोवमो माणो ।।१।। मायावलेहिगोमुत्तिमिंढसिंगघणवंसिमूलसमा ।
लोहो हलिदखंजणकद्दमकिमिरागसारिच्छो ।।२।। [कर्मवि. गा. १९-२०] ।।४९२।। एते च सर्वे दुर्विपाका एवेति दर्शयन्नाह -
संजलणा वि हु एए नयंति निहणं चरित्तमहखायं । ___ अन्ने पुणो पुणब्भवतरूण सिचंति मूलाई ।।४९३।। संज्वलना अपि प्रथमावस्थास्थिता अप्येते क्रोधादयो यथाख्यातं विमलकेवलालोकगाथा-४९३ 1. एतदुक्तं भवति - अनन्तानुबन्धिनः कषायाः सम्यक्त्वघातकाः । यदाहुः श्रीभद्रबाहुस्वामिपादा: - पढमिल्ल्याण उदए, नियमा संजोयणा कसायाणं ।
सम्मइंसणलंभं, भवसिद्धीया वि न लहंति ।। - आ. नि. गा. १०८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534