Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४८८, ४८९, ४९०, ४९१ - प्रमादवैशसम् ।। कषायप्रसरं निरुन्ध्यात्
४५५
प्रमाद एवातर्कितसम्पातेन शीलाङ्गसर्वस्वसंयमप्राणहरणे क्षमत्वेन भिल्ल इव भिल्लस्तस्यापरापरप्रमादस्थानान्येव भल्लयस्तासां सम्पाते मनागपि न क्षुभ्यति । समुचिता च निबिडवर्मसंवर्मितस्य सुभटस्य भल्लीनिपाते निर्भयता ।।४८७।। तत्र प्रमादोपनिपाते निरवधानैरवस्थेयमित्युपदर्शयन्नाह -
कायब्बो य पमाओ मुणीहिं सबप्पणा हयपयावो ।
एसो हु लद्धपसरो, कं न विलंघेइ जं भणियं ।।४८८।। मुनिभिर्मुमुक्षुभिरयं प्रमादः सर्वात्मना सर्वबलेन हतप्रतापः कर्त्तव्य एव । अथ किमित्यस्योपरागात् संरम्भ इति चेदाह - हुरवधारणे । एष प्रमादः प्राप्तप्रसरः कं नाम गुणगौरवाढ्यमपि लीलयैव न विलङ्घयति । यद् यस्माद् भणितमेतदेवास्मदर्च्यचरणैः कुलकेषु ।।४८८।।
आहारगा वि मणनाणिणो वि सव्वोवसंतमोहा वि ।।
हुंति पमायपरवसा, तदणंतरमेव चउगइया ।।४८९।। [ ] आहारका: आहारकशरीरलब्धिसम्पन्नाः । मनोज्ञानिनो ऋजुरूपे मनःपर्यायज्ञानशालिनः । सर्वोपशान्तमोहाख्यमेकादशं गुणस्थानकं समारूढाः । अतस्तावदासतां सामायिकादियतयः । एतेऽपि पूर्वोदिताः प्रमादपरवशास्तदनन्तरमेव तस्मादेव भवादनन्तरं चतुर्गतिकाः चतसृष्वपि गतिषु संसरणप्रवणाः सम्पद्यन्त इत्यहो प्रमादवैशसम् ।।४८९।। अथ कथमनवद्यसंयमयोगोधुक्तैर्मुनिभिर्विहन्यमानस्य प्रमादस्योदयसम्भव इत्याह -
निहणिजुतो वि इमो, संजमजोगुजएहिं साहूहिं ।
उढेइ पुणो लद्धं हत्थालंबं कसायाणं ।।४९०।। अयं च पञ्चप्रकारो अष्टप्रकारो वा प्रमादः संयमयोगोधुक्तैर्यतिभिर्निहन्यमानोऽपि न किञ्चित् क्रियमाणोऽपि पुनः पुनरुत्तिष्ठति । किं कृत्वा ? कषायाणां वक्ष्यमाणानां हस्तालम्बमवष्टम्भं लब्ध्वा ।।४९०।। एवं च यद् विधेयं तदाह -
तम्हा कसायपसरं रंभिज मणे मणं पि नणु एए । चिरकालविढत्तं पि हु, चरित्तवित्तं हरंति जओ ।।४९१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534