Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-५०३, ५०४,५०५ - मानकषायस्य स्वरूपम् ।।मायाकषायस्य स्वरूपम् ।। ४६१
एवं च यद् विधेयं तदाह -
तम्हा मद्दवपविणा माणगिरिं कुणह लूणपक्खमिणं ।
न विमद्दइ विणयवणं जेणे सो सिवसुहफलहूं ।।५०३।। तस्मादेवं सति मार्दवमेव पविवज्रं तेन मानगिरिमभिमानपर्वतमेनं लूनपक्षं कुरुत । किमित्याह - येनैष शिवसुखफलाढ्यं विनयवनं न विमर्दयति । किल गिरयो हि पुरा सपक्षा आसन् । ततश्चोड्डीयोड्डीयान्यत्रान्यत्र स्वेच्छया सञ्चरन्तो ग्रामाकरनगरकाननादि विमर्दितवन्तस्ततः कुलिशपाणिना कुलिशनिपातेन लूनपक्षाश्चक्रिरे । इतीयमुपमा तच्छायेति ।।५०३ ।। मायामुद्दिश्याह -
'माइंदजालमुवदंसिऊण वंचंति किर परं धुत्ता ।
मूढा न मुणंति इमं अप्पं चिय वंचिमो एवं ।।५०४।। माया निकृतिः सैवान्यथावस्थितानामर्थानामन्यथाप्रतिभासोत्पादात्तत इन्द्रजालमिवेन्द्रजालं, तदुपदये किलेत्यलीके धूर्ताः परमज्ञानं जनं वञ्चयन्ति । अलीकं च तेषां धूर्त्तत्वं । धूर्तास्तु हि दक्षास्ते चात्मपरिहारेण परानेव वश्चयन्ति । मायाविनस्तु परमार्थतो मुग्धा एव । ये किलैवमपि न विदन्ति यदेवं परातिसन्धानपरैरस्माभिरात्मैव तत्त्वतो वञ्च्यते । किमुक्तं भवति - किल छलेन मुग्धजनं विप्रतार्य तडित्तरलं धनलवं यायावरस्य जीवितस्यार्थे प्रार्थयन्तो लोकद्वयमपि हारयन्त्येव मायातस्ततः किं तेषां दक्षत्वमिति ।।५०४ ।।
तथा -
किं एवं विउसत्तं वंचिजइ जं जणो सुवीसत्थो ।
जइ अस्थि वियड्वत्तं तो वंचह जरमरणजालं ।।५०५।। किं नामैतद् वैदुष्यं यत् सुष्ठवतिशयेन विश्वस्तानङ्कपर्यङ्के शिरो निधाय प्रसुप्त इव जनो
गाथा-५०३ 1. तुला - उत्सर्पयन्दोषशाखा, गुणमूलान्यधोनयन् । उन्मूलनीयो मानद्रुस्तन्मादवसरित्प्लवैः ।।
___- यो. शा. ४/१४ ।। गाथा-५०४ 1. तुला - असूनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ।। कौटिल्यापटव: पापा मायया बकवृत्तयः । भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ।। - यो. शा. ४/१५-१६ ।। मायाशील: पुरुषो न करोति किञ्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथाप्यात्मदोषहतः ।।
- प्रशमरति श्लो. २८ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534