Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४६२
हितोपदेशः । गाथा-५०६, ५०७, ५०८ - मायाकषायस्य स्वरूपम् ।।
वञ्च्यते । प्रत्युतैतद्विश्वस्तघातित्वं यदि वैदग्ध्यमेव किमप्यस्ति तदा गतिमतिश्रुतिस्मृतिहारि जराजालं तत्तन्मनोरथमार्गव्यथाकरणप्रवणं मरणजालं च वञ्चयत । भवस्थैरवञ्चितपूर्वे वञ्चिते चास्मिन् स्वतःसिद्धमेव वैदुष्यम् । अवञ्चिते चात्र किमनेन विलक्षदक्षत्वाभिमानेन ।।५०५ ।। किं वा -
अन्नायपवंचेहिं सुट्ठ जणो वंचिओ ति हियएण ।
कीस हसंति हयासा दीसंता दिव्वनाणीहिं ।।५०६।। किल 'सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति' इति न्यायेनाज्ञातप्रपञ्चैः केनाप्यविदितनिकृतिप्रकारैरहो ! साध्वस्माभिरसौ विश्वस्तो जनश्छलित इति हताशाश्छद्मिनः किमिति हृदये निगूढमन्तर्हसन्ति । किम्भूताः ? करतलकलितामलकफलवदखिलं त्रैलोक्यस्वरूपं विलोकयद्भिर्दिव्यज्ञानिभिदृश्यमाना अपि । विदितप्रपञ्चानां तु हसितं विलक्षहसितमेव । तस्मादेकैकैः पर्षद्भूतैर्दिवारात्रौ च निर्व्याजसदाचरणप्रवणैरेव सद्भिरवस्थेयमिति भावः ।।५०६।। एवमन्यत्रापि तावल्लोकद्वये सापाया परिहर्त्तव्यैव माया धर्मे तु सुतरामित्युपदर्शयन्नाह -
वित्ताइनिमित्तेणं कयमाए उद्धरिज किर धम्मो ।।
धम्मंसि जेसि माया को ताया तेसि तिजए वि ।।५०७।। किल वित्तादिनिमित्तं परधनादिविलोपनकामेन कृतमायान् प्रकटितकूटप्रयोगान् प्राणिनः कदापि सद्गुरूपदेशादिश्रवणप्रबुद्धवैराग्यान् सम्यगासेवितो धर्मः समुद्धरत्येवोद्धृतशल्यान् संसृतेः । येषां तु दुःखार्त्तसत्त्वशरण्ये धर्मेऽपि माया तेषामात्मशत्रूणां को नाम जगति दुरन्तसंसृतेर्दुःखेभ्यस्त्राता ?, अतः सकलैहिकामुष्मिकसुखशाखिसन्दोहदोहदप्रतिमे धर्मे निश्छद्ममनोभिरेव भाव्यमिति ।।५०७ ।। मायाकषायं निगमयन्नाह -
तो निविडनियडिनिगडस्स विहडणे पडुपरक्कमाडोवं ।
अज्जवमयकंतमणिं व कुणह सनिहियमणवरयं ।।५०८।। तस्मानिबिडस्यान्येन दुर्भेद्यस्य निकृतिनिगडस्य मायाहारस्य विघटने पटुपराक्रमाटोपं गाथा-५०८ 1. तुला - तदार्जवमहौषध्या जगदानन्दहेतुना ।
जयेज्जगद्रोहकरी मायां विषधरीमिव ।। - यो. शा. ४/१७ ।। 2. तुला - मायाहिञ्जीरस्य पाठो भाति । सम्पा० ।।
___ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534