Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा- ४७२- भाषासमितेः स्वरूपम् ।।
भयेन सप्तविधेन हास्येन नोकषायोदयरूपेण क्रोधेन प्रथमकषायेण लोभेन चतुर्थसम्परायेण चरहितां न पुनर्भयादिभिर्वितथत्वमापादिताम् । तथा निपुणया पूर्वापराविसंवादिन्या बुद्धया धिया संस्थापितां, भणनकालात् प्रथममेव इदमित्थमिति चेतसि सङ्कलिताम् । तथा स्याद्वादसप्तभङ्गीमनुप्रविष्टाम् । न तूभयकोट्यवलम्बिन्यर्थे इदमित्थमेवेत्यवधारणरूपाम् । एवंविधां भाषां तत्समिता भाषासमितिसमिताः प्रस्तावान्मुनयो भाषन्ते, न पुनरेतद्विपरीताम् । यदाहुः -
४४०
जाय सच्चा न वत्तव्वा सच्चामोसा य जा मुसा ।
जाय बुद्धेहिं णाइत्रा न तं भासिज्ज पन्त्रवं । [दशवैकालिक अध्य० ७ गा. २] इति ।। ४७१ ।। एवं च
कुणमाणो धम्मक सुहमेसु वि समयसारवत्थूसु ।
भासासमिओ सम्मं न छलिज्जइ वितहवाएण ।।४७२ ।।
कुर्वाणो विदधानो 'धर्मकथामाक्षेपणीं विक्षेपणीं संवेजनीं निर्वेदनीं च । तत्राक्षिपत्यावर्जयएवंविधं यद् भाषणं सा भाषासमितिः । भाषायां सम्यगितिर्भाषासमितिः । सा च प्रिया अभिमता वाचंयमानां मुनीनाम् । यदाहुः -
“जा य सच्चा न वत्तव्वा सच्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा ण तं भासेज्ज पण्णवं ।।" [दशवै० ७ / २] इति ।। योग शा० १ / ३७ ।।
गाथा- ४७२ 1. तुला - तृतीयाक्षेपणी चैका तथा विक्षेपणी परा । अन्या संवेजनी निर्वेजनी चेति चतुर्विधा ।। द्वाद्वा. ९/४ ।। तृतीया धर्मकथा च एका आक्षेपणी, तथा परा विक्षेपणी, अन्या संवेजनी, च पुनर्निवेजनी इति चतुर्विधा ।। - द्वा. द्वा. ९/४ टीकायाम् ।।
आक्षेपणी - आचाराद् व्यवहाराञ्च प्रज्ञप्तेर्दृष्टिवादतः । आद्या चतुर्विधा श्रोतुश्चित्ताक्षेपस्य कारणम् ।। द्वा. द्वा. ९/५ ।। आचारं व्यवहारं प्रज्ञप्तिं दृष्टिवादं चाश्रित्य आद्याक्षेपणी चतुर्विधा ।। - द्वा. द्वा. ९/५ टी. 11 विक्षेपणी - स्वपरश्रुतमिथ्यान्यवादोक्त्या संक्रमोत्क्रमम् । विक्षेपणी चतुर्धा स्यादृजोर्मार्गाभिमुख्यहृत् ।। द्वा. द्वा. ९/९ ।। स्वपरश्रुते स्वसमयपरसमयौ, मिथ्यान्यवादौ मिथ्यावादसम्यग्वादौ तयोरुक्त्या प्रतिपादनेन । संक्रमोत्क्रमं पूर्वानुपूर्वीपश्चानुपूर्वीसहितं यथा स्यात्तथा । चतुर्धा विक्षेपणी स्यात् ।। - द्वा. द्वा. ९/९ टी. ।। संवेजनी -- मता संवेजनी स्वान्यदेहेहप्रेत्यगोचरा । यया संवेज्यते श्रोता विपाकविरसत्वतः । । द्वा. द्वा. ९/१३ ।।
"
कथा । विपाकविरसत्वतो विपाकवैरस्यात् प्रदर्शितात् श्रोता संवेज्यते संवेगं ग्राह्यते सा संवेजनी । स्वान्यदेहेहप्रेत्यगोचरा स्वशरीरपरशरीरेहलोकपरलोकविषया चतुर्विधा मता ।। - द्वा. द्वा. ९ / १३ टी. ।। निवेदनी - चतुर्भंगी समाश्रित्य प्रेत्येहफलसंश्रयाम् । पापकर्मविपाकं या ब्रूते निर्वेजनी तु सा ।। द्वा. द्वा. ९ / १५ ।। या कथा पापकर्मविपाकं । प्रेत्येहफलसंश्रयामिहलोकपरलोकभोगाश्रितां चतुभंगीं समाश्रित्य ब्रूते । सा तु निवेजनी चतुर्भिरेव भङ्गः प्रतिपाद्यमानैश्चतुर्विधेति भावः ।।
- द्वा. द्वा. ९ / १५ टी. ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534