Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 490
________________ हितोपदेशः । गाथा-४७७ - एषणासमितेः स्वरूपम् ।। ४४५ आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयर कीय पामिछे ।।१।। परियट्टिए अभिहडुब्भिन्ने मालोहडे य अच्छिज्जे । अणिसट्ठज्झोयरए सोलस पिंडुग्गमे दोसा ।।२।। [पञ्चवस्तु गा. ७४१-७४२] उत्पादनाया अपि षोडश । ते च साधुप्रभवास्तद्यथा - धाई दूई निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ।।१।। पुल्लिंपच्छासंथव विजामंते य चुनजोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ।।२।। [पिण्डनियुक्ति गा. ४०८-४०९] एषणा तु द्विविधा - पिण्डैषणा ग्रासैषणा च । तत्र पिण्डैषणादोषा गृहिसाधूभयप्रभवा दश । तद्यथा - “संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।१।। [पिण्डविशुद्धि गा. ७७] ग्रासैषणादोषाश्च पञ्च । तथाहि - संयोजना, प्रमाणातिरिक्तता, अङ्गारः, धूमः, कारणाभावश्चेति । एभिरुद्गमादिर्दोषैरदूषितमन्नमशनम् । उपलक्षणं चैतत् खाद्यस्वाद्यपानाहाराणां तथा वस्त्रं वसनमादिशब्दात् पात्रादेश्चतुर्दशविधस्यौधिकस्य पीठफलकादेरौपग्रहिकस्य च ग्रहणम् । एतदाहाराद्यपि कारणवशत एव यतयो गृह्णन्ति । कारणानि चामूनि । यथा - 'छुहवेयण'-वेयावश्य-संजम'-सुज्झाण-पाणरक्खट्ठा', इरियं च विसोहे भुंजइ नो रूवरसहेउं ।।१।। [पिण्डविशुद्धि गा. ९८] क्षुदातुरस्य प्रबलाग्न्युदयात् प्राणप्रहाणशङ्का, आर्त्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि । तदभावे भुञ्जानस्य कारणाभावो दोषः ।।५।। यदाह - “उत्पादनोद्गमैषणा-घूमा-ऽङ्गारप्रमाण-कारणतः । संयोजनाञ्च पिण्डं शोधयतामेषणासमितिः ।।" [ ] इति ।। - योग शा. १/३८ टीका० ।। 2. तुला - पिंडवि. गा. ३-४ ।। - पिंडविधि पञ्चा० १३/५-६ ।। 3. तुला - पिंडवि. गा. ५८-५९ ।। - पिंडविधि पञ्चा० १३ गा. १८-१९ ।। 4. तुला - पिंडवि. गा. ७७ ।। - पिंडविधि पञ्चा० १३ गा. २६ ।। 5. तुला - वेयणवेयावच्छे० ओघनिर्यु. गा. ५८२ ।। - पिंडनियु० गा. ६६२ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534