SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-४७७ - एषणासमितेः स्वरूपम् ।। ४४५ आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयर कीय पामिछे ।।१।। परियट्टिए अभिहडुब्भिन्ने मालोहडे य अच्छिज्जे । अणिसट्ठज्झोयरए सोलस पिंडुग्गमे दोसा ।।२।। [पञ्चवस्तु गा. ७४१-७४२] उत्पादनाया अपि षोडश । ते च साधुप्रभवास्तद्यथा - धाई दूई निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ।।१।। पुल्लिंपच्छासंथव विजामंते य चुनजोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ।।२।। [पिण्डनियुक्ति गा. ४०८-४०९] एषणा तु द्विविधा - पिण्डैषणा ग्रासैषणा च । तत्र पिण्डैषणादोषा गृहिसाधूभयप्रभवा दश । तद्यथा - “संकियमक्खियनिक्खित्त-पिहियसाहरियदायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।१।। [पिण्डविशुद्धि गा. ७७] ग्रासैषणादोषाश्च पञ्च । तथाहि - संयोजना, प्रमाणातिरिक्तता, अङ्गारः, धूमः, कारणाभावश्चेति । एभिरुद्गमादिर्दोषैरदूषितमन्नमशनम् । उपलक्षणं चैतत् खाद्यस्वाद्यपानाहाराणां तथा वस्त्रं वसनमादिशब्दात् पात्रादेश्चतुर्दशविधस्यौधिकस्य पीठफलकादेरौपग्रहिकस्य च ग्रहणम् । एतदाहाराद्यपि कारणवशत एव यतयो गृह्णन्ति । कारणानि चामूनि । यथा - 'छुहवेयण'-वेयावश्य-संजम'-सुज्झाण-पाणरक्खट्ठा', इरियं च विसोहे भुंजइ नो रूवरसहेउं ।।१।। [पिण्डविशुद्धि गा. ९८] क्षुदातुरस्य प्रबलाग्न्युदयात् प्राणप्रहाणशङ्का, आर्त्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि । तदभावे भुञ्जानस्य कारणाभावो दोषः ।।५।। यदाह - “उत्पादनोद्गमैषणा-घूमा-ऽङ्गारप्रमाण-कारणतः । संयोजनाञ्च पिण्डं शोधयतामेषणासमितिः ।।" [ ] इति ।। - योग शा. १/३८ टीका० ।। 2. तुला - पिंडवि. गा. ३-४ ।। - पिंडविधि पञ्चा० १३/५-६ ।। 3. तुला - पिंडवि. गा. ५८-५९ ।। - पिंडविधि पञ्चा० १३ गा. १८-१९ ।। 4. तुला - पिंडवि. गा. ७७ ।। - पिंडविधि पञ्चा० १३ गा. २६ ।। 5. तुला - वेयणवेयावच्छे० ओघनिर्यु. गा. ५८२ ।। - पिंडनियु० गा. ६६२ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy