Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४८४ - मनोगुप्तेः स्वरूपम् ।।
४४९
एवंविधे मुनेर्मनसि धर्मशुक्लध्यानयोः सङ्क्रमो मनोगुप्तिः । कथम्भूते ? परित्यक्तातरौद्रे । तत्रार्तं चतुर्द्धा-अमनोज्ञानां शब्दादिविषयवस्तूनां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः । कथं नु नाम ममैभिर्वियोगः स्यादिति चिन्तनं प्रथमो भेदः । तथा द्यूते शीर्षादिवेदनाघातात् विप्रयोगप्रणिधानम् । कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादित्यनागताध्यवसायात् प्रतीकाराकुलत्वं च द्वितीयः । तथा इष्टानां शब्दादिविषयाणां सम्प्रयोगे तदविप्रयोगचिन्तनं । कथं ममैभिर्मनोज्ञविषयादिभिरायत्यां सम्बन्धः स्यादिति योगाभिलाषश्च तृतीयः । तथा देवेन्द्रचक्रवर्त्यादीनां स्वरूपादिगुणावभूतिप्रार्थनात्मकं । अहमनेन तपस्त्यागादिना देवेन्द्रश्चक्रवर्ती वा स्यामित्यधर्म निदानचिन्तनं चतुर्थः ।
रौद्रमपि चतुर्द्धा - तत्र सत्त्वानां वधवेधबन्धनदहनाङ्कनमारणादिहिंसानुबन्धि प्रणिधानं प्रथम धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिद्वितीया । कुशलाऽकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया । ता एतास्तिस्रोऽपि विशेषणत्रयेणाह-विमुक्तकल्पनाजालमिति, समत्वे सुप्रतिष्ठितमिति, आत्माराममिति च । एवंविधं मनो मनोगुप्तिः ।।
___ - योग शा. १/४१ टीका ।। 2. तुला - आर्तस्य प्रथमो विकल्पः । आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ।।- तत्त्वा० ९/३१ ।। अमनोज्ञानां विषयाणां सम्प्रयोगे तेषां विप्रयोगार्थ यः स्मृतिसमन्वाहारो भवति तदार्तध्यानमित्याचक्षते १ ।।
- तत्त्वा० भा. ९/३१ ।। आर्तस्य द्वितीयो विकल्प: - वेदनायाश्च ।। - तत्त्वा. ९/३२ ।। वेदनायाश्चामनोज्ञायाः सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहार आर्तमिति २ ।।
- तत्त्वा . भा. ९/३२ ।। आर्तस्य तृतीय विकल्प: - विपरीतमनोज्ञानाम् ।। - तत्त्वा० ९/३३ ।। मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार आर्तम् ।।
- तत्त्वा० भा० ९/३३ ।। आर्तस्य चतुर्थो विकल्प: - निदानं च ।। - तत्त्वा० ९/३४ ।। कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ।।
- तत्त्वा भा० ९/३४ ।। 3. तुला - हिंसा-ऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ।। - तत्त्वा० ९/३६ ।। हिंसार्थमनृतवचनार्थं स्तेयार्थं विषयसंरक्षणार्थं च स्मृतिसमन्वाहारो रौद्रध्यानं तदविरतदेशविरतयोरेव भवति ।।
- तत्त्वा . भा. ९/३६ ।। “प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" ।। (तत्त्वा. अ. ७, सू. ८) तञ्च सत्त्वव्यापादनोद्वन्धपरितापनताडनचरणश्रवणनासिकाऽधरवृषणशिश्नादिच्छेदनस्वभावं हिंसानन्दम् । तत्र स्मृतिसमन्वाहारो रौद्रध्यानम् । ये च जीवव्यापादनोपायाः परस्य च दुःखोत्पादनप्रयोगास्तेषु च स्मृतिसमन्वाहारो हिंसानन्दमिति प्रथमो विकल्पः । प्रबलरागद्वेषमोहस्य अनृतप्रयोजनवत् कन्याक्षितिनिक्षेपापलापपिशुनासत्यासद्भूतघाताभिसन्धानप्रवणमसदभिधानमनृतं तत्परोघातार्थमनुपरततीव्ररौद्राशयस्य स्मृतेः समन्वाहारः । तत्रैवं दृढप्रणिधानममृतानन्दमिति । स्तेयार्थं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534