Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४४६
हितोपदेशः । गाथा-४७८, ४७९, ४८० - एषणासमितेः स्वरूपम् ।।
न पुनरकारणेन । अकारणानि चामूनि, यथा -
अहव न जिमिज रोगे, मोहुदए' सयणमाइउवसग्गे।
पाणिदया-तवहेउँ* अंते तणुमोयणत्थं च ।।१।। [पिण्डविशुद्धि गा. ९९] एवं च संयमदेहयात्रानिर्वाहार्थमशनाद्याददाना मुनयो नियतमेषणासमिता भवन्ति । उद्गमादिदोषाणां तु प्रतिपदव्याख्यानं पिण्डनियुक्तितः पिण्डविशुद्धितो वा विज्ञेयम् । इह तु ग्रन्थप्रथाभयान प्रपञ्चितम् ।।४७७।। पिण्डसमितेरेवावश्यपालनीयतामाह -
खणमित्ततित्तिहेउस्स कह णु खुद्दस्स भोयणस्स कए ? ।
पिल्लिज पिंडसमिइं संजमसंजीवणिं विउसो ।।४७८।। क्षण: कालविशेषस्तदुपलक्षितं मुहूर्त्तादि । तन्मात्रसमयतृप्तिहेतोः सौहित्यापादकस्यात एव क्षुद्रस्य स्वल्पकार्यकारिणो भोजनस्य वल्लस्यापि कृते । नु इति वितर्के । कथं नाम विद्वान पूर्वोपवर्णितां पिण्डसमितिं पर्यस्येत् । किल क्रियते तदपि यदि तद्विधाने स्वस्याजरामरत्वादि स्यात्, न च तथा । अथ किमर्थं पिण्डसमितेः प्रतिपालनार्थमियान् यत्नस्तदाह - यतः संयमसंजीवनी संयमस्य सप्तदशविधस्यापि जीवातुं । व्यवहारशुद्धिमन्तरेण गृहिधर्म इवाहारशुद्धिविनाभूतः सीदत्येव यतिधर्म इति ।।४७८ ।। साम्प्रतं पिण्डसमितिप्रमत्ताननुशोचति -
खंडंति पिंडसोहिं छुहवेयणविहुरिया वि जे कीवा ।
दुग्गोवसग्गवियणाविणिवाए का गई तेसिं ? ॥४७९।। ये क्लीबास्तपस्विनः पिण्डविशुद्धिं दर्शितस्वरूपां खण्डयन्ति पर्यस्यन्ति । किम्भूताः ? क्षुद्वेदनयाऽपि विधुरिता: निःसत्त्वतामारोपिताः । तेषां कदाचित् प्रबलवेदनीयोदयात् तिर्यग्नरामरादिजनिते दुर्गोपसर्गवेदनाविनिपाते समुपस्थिते का गतिः । कथं ते तत्सोढारो भवेयुरिति ।।४७९।। अन्यञ्च -
रसगारवंमि गिद्धा मुद्धा हारंति तुच्छसुहलुद्धा ।
दिव्वाइं सुहसयाई, अच्छरगणघणसिणेहाई ॥४८०।। केचिदल्पमतयो रसगौरवे गृद्धा गार्द्धयमुद्वहन्तस्तुच्छे तुच्छजनप्रलोभिनि सुखे देहसौहित्यादिरूपे लुब्धा धृतलम्पटत्वाः । दिव्यानि देवभवसुलभानि सुखशतानि हारयन्ति । किम्भूतानि ?
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534