Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४६८-६९-७०-७१ - ईर्यासमितेः स्वरूपम् ।। भाषासमितेः स्वरूपम् ।।
४३९
अत्राह परः -
नणु कहमुवउत्ताण वि छउमत्थमुणीण सुहुमजियरक्खा ।
सचं तहवि न वहगा उवओगपरा जओ भणियं ।।४६८।। नन्विति पूर्वपक्षोपन्यासे । छद्मस्थानां विशिष्टज्ञानातिशयरहितानां मुनीनामुपयुक्तानां सम्यगीर्यासमितानामपि सूक्ष्माणां चर्मचक्षुषामदृश्यानां जीवानां कथं रक्षासम्भवः ? । आचार्यः प्राह - भोः ! पर ! सत्यमवितथमेवैतद् भवद्वचः । तथाऽपि विशेषज्ञानशून्या अपि ते यधुपयोगपरा: पूर्वोक्तयुक्त्या चक्रमणप्रवृत्तास्तदा सम्भवत्यपि प्राणिवधे न ते वधका वधपापांशभाजः । न चैतत् काल्पनिकं । यतो भणितमागमेऽपि ।।४६८।। तदेव दर्शयति -
उञ्चालियम्मि चरणे इरियासमियस्स संकमट्ठाए । वावजिज कुलिंगी मरिज तं जोगमासज्ज ।।४६९।। न य तस्स तन्निमित्तो बंधो सुहुमो वि देसिओ समए ।
अणवज्जो उ पओगेण सव्वभावेण सो जम्हा ।।४७०।।[ ] उचालिते समुत्क्षिप्ते चरणे पादे ईर्यासमितस्य मुनेः सङ्क्रमार्थं गमनार्थं व्यापद्येत मारणात्मिकी व्यापत्तिं प्राप्नुयात् । कुलिङ्गी एकेन्द्रियादि म्रियेत प्राणान् वा जह्यात् । किं कृत्वा ? तदेव तस्य मुनेर्योगं गमनलक्षणं व्यापारमासाद्य । न च तस्येर्यासमितस्य मुनेस्तत्रिमित्तस्तद्वधप्रत्ययः सूक्ष्मः स्वल्पोऽपि बन्ध: प्रस्तावात् कर्मणः देशितः कथितः समये जिनागमे । किमित्याह - यद् यस्मात् स मुनिः सर्वस्वभावेन सर्वात्मना तेन प्रयोगेण गमनलक्षणेन वधकोऽप्यप्रमत्ततयाऽनवद्यो निरवद्यो निर्दोष एव । मनःपरिणामायत्तत्वात् कर्मबन्धस्य ।।४६९।।४७०।। भाषासमितिमाह -
भयहासकोहलोहेहिं विरहियं निउणबुद्धिसंठवियं ।
सियवायमणुपविढे भासं भासंति तस्समिया ।।४७१।। गाथा-४७१ 1. तुला - भाषासमितिमाह - अवद्यत्यागतः सर्वजनीनं मितभाषणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ।। - योग शा० १/३७ ।।
अवद्यानि भाषादोषा वाक्यशुद्ध्यध्ययनप्रतिपादिताः धूर्त्त-कामुक-क्रव्याद-चौर-चार्वाकादिभाषितानि च, तेषां निर्दम्भतया त्यागः, ततः सर्वजनीनं सर्वजनेभ्यो हितम्, मितं स्वल्पमप्यतिबहुप्रयोजनसाधकं तञ्च तद्भाषणं च । यदाह - "महुरं निउणं थोवं कज्जावडियं अगव्वियमतुच्छं । पुव्विं मइसंकलियं भणंति जं धम्मसंजुत्तं ।।" [उपदेश० ८०]
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534