Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४७३, ४७४, ४७५ - भाषासमितेः स्वरूपम् ।।
४४१
त्यभिमुखीकरोति या सा आक्षेपणी कथा शृङ्गारादिप्राया । विक्षिपति भोगाभिलाषान् या कामभोगेषु वैमुख्यमापादयति सा विक्षेपणी । सम्यग् वेज्यते भयं ग्राह्यते श्रोता यया सा संवेजनी कथा । नारकतिर्यगादिदुःखलक्षोपक्षेपणीं यां श्रुत्वा भव्यप्राणी चतुर्विधादपि संसारादुद्विजते मोक्षार्थं च घटत इति । निर्वेदं नीयते यया कथया कामभोगेषु सा निवेदनी । यस्याः स्त्रीशरीराद्यशुचित्वकामभोगादिबीभत्सत्वपरिणामदारुणत्वादिश्रवणेन निर्विण्णः परित्यज्य विषयान् निस्सङ्गः सिद्धिवध्वाराधनसज्जः प्रवर्तत इत्येवंरूपां कथां प्रथयन् सूक्ष्मेषु निपुणमतिगम्येष्वपि समयसारवस्तुषु सिद्धान्तोपनिषत्सु सम्यगुक्तन्यायेन भाषासमितो मुनिर्वितथवादेनायथार्थप्ररूपणेन न छले पात्यते । भाषासमितिप्रमत्तस्यैव तथासम्भवात् ।।४७२।। वितथवादिन एव सर्वजघन्यतामाह -
वरमनाणी वि मुणी कट्ठाणुट्ठाणविरहिओ वा वि । नाणकिरियारओ वि हु अजहत्थपरूवगो न वरं ।।४७३।। अज्ञानी सम्यक्ज्ञानशून्योऽपि मुनिर्वरम् । तथा कष्टानुष्ठानेन नक्तन्दिनावश्यविधेयेन प्रेक्षोत्प्रेक्षादिना क्रियाकलापेन विरहितः सोऽपि वरम् । यथोक्तज्ञानक्रियारतोऽप्ययथार्थप्ररूपकः सर्वज्ञोपज्ञाऽर्थाऽन्यथाभाषकस्तु न वरम् । ज्ञानक्रियाशून्ययोस्तु वरत्वमुत्सूत्रभाषकापेक्ष्य (क्ष)मेव, न तु सामान्यतः ।।४७३ ।। अतः किमर्थं वितथप्ररूपकस्यैवं विगर्हणीयत्वमित्याह -
नाणकिरियासु सिढिला अप्पाणं चिय भवंमि पाडंति ।
वितहा परूवगा पुण अणंतसत्ते भमाडिंति ॥४७४।। यतो ज्ञानावरणोदयाञ्चारित्रावारकोदयाञ्च ज्ञाने क्रियायां च श्लथाः प्रमादिनः केवलमात्मनमेव भवे संसृतौ पातयन्ति । वितथप्ररूपकाः पुनरात्मानमनन्तांश्चापरानपि तद्वचनश्रद्धालून् सत्त्वान् भ्रामयन्ति, प्रस्तावादनन्तसंसार इत्यतः कथं ते नानुशोच्या इति ।।४७४ ।। एवं च सति यद् विधेयं तदाह -
तम्हा जहसत्तीए जइज्ज तवचरणकरणजोगेसु ।
अजहत्थभासणं पुण चइज जत्तेण जं भणियं ।।४७५।। तस्मादेवं सति द्रव्यक्षेत्रकालबलसंहननाद्यनुमानेन तपो द्वादशविधमनशनादि, चरणानि च "वय-"समणधम्म-संजम-वेयावझं च 'बंभगुत्तीओ । 'नाणाइतियं तव-कोहनिग्गहाइ चरण
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534