Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 480
________________ हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।। ४३५ नरकेष्वथ तिर्यक्षु च सप्तभवानविरतं समुत्पन्नः । घोरंतरायवसओ सव्वत्थ वि दुक्खिओ बाढं ।।१०९।। सम्प्रति सावशेषेण कर्मणा पुनरनुद्रुतस्तेन । जाओ सो वसुदत्तो वच्छ तुम इय दसा एसा ।।११०।। श्रुत्वा तथाविधमसावनुभवपर्यन्तमात्मनश्चरितम् । आलंबियवेरग्गो लग्गो अणुसोइउं एवं ।।१११।। धिगधन्येन मया निर्भरलोभाभिभूतचित्तेन । कित्तियमित्ताण कओ जीवाणं वित्तिविच्छेओ ।।११२।। कियदेतन्नरकादिषु यदकार्षमहं गतागतानीति । एवंविहस्स नरएसु चेव मह जुजए वासो ।।११३।। धन्यः स तु मे भ्राता ममापि येनानुवर्तितं चित्तम् । नियकजं पि हु सज्जो पसाहियं निहयमोहेणं ।।११४ ।। संशयतिमिरविरोचन ! जनलोचनरोचन ! प्रसीद विभो ! । साहेसु अहं कम्माउ इमाउ मुचिस्सं ।।११५ ।। भगवानपि कारुणिकस्तमवीवददवधिवासरस्तेऽद्य । कम्मस्स तस्स विगमे ता मा संतावमुव्वहसु ।।११६।। सुकुलोद्गतोऽसि सम्यक् हेयोपादेयवस्तुविज्ञोऽसि ।लोभाईण कसायाण मुणियफुडकडुविवागोसि ।।११७।। तस्मादतः परं त्वं तथा कथञ्चन विधेहि सचरितम् । एवंविहदुक्खाणं न होसि जह भायणं भद्द ! ।।११८ ।। प्रमुदितमनास्ततोऽसौ तथेति शिरसि प्रपद्य गुरुवचनम् । सम्मत्तमूलियाई पडिवनो बारस वयाई ।।११९।। विज्ञप्तश्च मुनीन्द्रः पुनरपि तेनाथ नाथ ! दत्तं मे । परलोइयपाहेयं तुब्भेहिं पसन्नहियएहिं ।।१२०।। साम्प्रतमिहलोकार्थं पाथेयं किमपि पाथसां नाथात् । पत्थेउं पत्थाणं काहं इत्तो नमो तुज्झ ।।१२१ ।। अत्रान्तरे च यतिपतिसेवाहेवाकिचेतसा तत्र । पुव्वागएण भणिओ सुत्थियलवणाहिवेण इमो ।।१२२।। एषोऽस्मि भद्र जलधेरधिदैवतमत्र गच्छ माऽन्यत्र । साहम्मिओ सि अरिहसि सम्माणं पत्थणाइ अलं ।।१२३ ।। इत्युक्त्वा रत्नाकरपतिर्ददौ तस्य पञ्च रत्नानि । उम्मिल्लमहल्लमहाणि कोडिमुल्लाणि पत्तेयं ।।१२४ ।। कृतकृत्यो वसुदत्तस्तदनु समारुह्य रैवतकशिरसि । इक्कं रयणं सिरिनेमिसामिणो कुणइमोलिमणिं ।।१२५ ।। सत्त्वेन तस्य तुष्टश्चक्रे पञ्चैव सुस्थितस्तानि । किं किं न हु सत्तेणं सीलेण व जायइ जयम्मि ।।१२६ ।। मुदितमनास्तदनु गिरेरुपत्यकामेत्य सपदि वसुदत्तः । चिंतेइ ताव इत्तो कोसंबीपुरवरी दूरे ।।१२७ ।। मणयः स्पृहणीयतमा मार्गास्तस्करकुलाकुला: कामम् । तम्हा विणा उवायं निरवायं होउ न हु गमणं ।।१२८ ।। इति निश्चित्य विविक्ते स्थाने सङ्गोप्य तानि रत्नानि । तत्तुल्लाणि य उवलाणि पंच चित्तूण सो चलिओ ।।१२९ ।। समुपेत्य चौरपल्लीपरिसरमुचैः स्वरंततोऽवादीत् ।रयणाणिपंचपंचपिच्छहमहल्लमुल्लाणिभो !मज्झ ।।१३० ।। चौराः समेत्य च जवान यावदमून्यादरेण पश्यन्ति । ता पिक्खंता उवले विलक्खवयणा निवत्तंति ।।१३१।। एवं द्वित्रिर्जलधेः कौशाम्ब्याश्चान्तरे तथा कुर्वन् । गहिलु त्ति तक्करहिं उविक्खिओ सब्बहा वि इमो ।।१३२।। पर्यायेण गृहीत्वा रत्नान्यपि तानि तदनु निरपायम् । कोसंबीए पत्तो वसुदत्तो दलियदोगयो ।।१३३।। द्वित्राणि तत्र विक्रीय तेषु रत्नानि तदुदितैर्द्रव्यैः । ववहारेसु पयट्टो पुव्वं व अनिदिएसु इमो ।।१३४।। चिन्तयति यत्र चासो व्यवसाये सममथो द्विगुणमायम् । लीलाइ तत्थतं लहइ दसगुणं वीसगुणियं वा ।।१३५ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534