________________
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
४३५
नरकेष्वथ तिर्यक्षु च सप्तभवानविरतं समुत्पन्नः । घोरंतरायवसओ सव्वत्थ वि दुक्खिओ बाढं ।।१०९।। सम्प्रति सावशेषेण कर्मणा पुनरनुद्रुतस्तेन । जाओ सो वसुदत्तो वच्छ तुम इय दसा एसा ।।११०।। श्रुत्वा तथाविधमसावनुभवपर्यन्तमात्मनश्चरितम् । आलंबियवेरग्गो लग्गो अणुसोइउं एवं ।।१११।। धिगधन्येन मया निर्भरलोभाभिभूतचित्तेन । कित्तियमित्ताण कओ जीवाणं वित्तिविच्छेओ ।।११२।। कियदेतन्नरकादिषु यदकार्षमहं गतागतानीति । एवंविहस्स नरएसु चेव मह जुजए वासो ।।११३।। धन्यः स तु मे भ्राता ममापि येनानुवर्तितं चित्तम् । नियकजं पि हु सज्जो पसाहियं निहयमोहेणं ।।११४ ।। संशयतिमिरविरोचन ! जनलोचनरोचन ! प्रसीद विभो ! । साहेसु अहं कम्माउ इमाउ मुचिस्सं ।।११५ ।। भगवानपि कारुणिकस्तमवीवददवधिवासरस्तेऽद्य । कम्मस्स तस्स विगमे ता मा संतावमुव्वहसु ।।११६।। सुकुलोद्गतोऽसि सम्यक् हेयोपादेयवस्तुविज्ञोऽसि ।लोभाईण कसायाण मुणियफुडकडुविवागोसि ।।११७।। तस्मादतः परं त्वं तथा कथञ्चन विधेहि सचरितम् । एवंविहदुक्खाणं न होसि जह भायणं भद्द ! ।।११८ ।। प्रमुदितमनास्ततोऽसौ तथेति शिरसि प्रपद्य गुरुवचनम् । सम्मत्तमूलियाई पडिवनो बारस वयाई ।।११९।। विज्ञप्तश्च मुनीन्द्रः पुनरपि तेनाथ नाथ ! दत्तं मे । परलोइयपाहेयं तुब्भेहिं पसन्नहियएहिं ।।१२०।। साम्प्रतमिहलोकार्थं पाथेयं किमपि पाथसां नाथात् । पत्थेउं पत्थाणं काहं इत्तो नमो तुज्झ ।।१२१ ।। अत्रान्तरे च यतिपतिसेवाहेवाकिचेतसा तत्र । पुव्वागएण भणिओ सुत्थियलवणाहिवेण इमो ।।१२२।। एषोऽस्मि भद्र जलधेरधिदैवतमत्र गच्छ माऽन्यत्र । साहम्मिओ सि अरिहसि सम्माणं पत्थणाइ अलं ।।१२३ ।। इत्युक्त्वा रत्नाकरपतिर्ददौ तस्य पञ्च रत्नानि । उम्मिल्लमहल्लमहाणि कोडिमुल्लाणि पत्तेयं ।।१२४ ।। कृतकृत्यो वसुदत्तस्तदनु समारुह्य रैवतकशिरसि । इक्कं रयणं सिरिनेमिसामिणो कुणइमोलिमणिं ।।१२५ ।। सत्त्वेन तस्य तुष्टश्चक्रे पञ्चैव सुस्थितस्तानि । किं किं न हु सत्तेणं सीलेण व जायइ जयम्मि ।।१२६ ।। मुदितमनास्तदनु गिरेरुपत्यकामेत्य सपदि वसुदत्तः । चिंतेइ ताव इत्तो कोसंबीपुरवरी दूरे ।।१२७ ।। मणयः स्पृहणीयतमा मार्गास्तस्करकुलाकुला: कामम् । तम्हा विणा उवायं निरवायं होउ न हु गमणं ।।१२८ ।। इति निश्चित्य विविक्ते स्थाने सङ्गोप्य तानि रत्नानि । तत्तुल्लाणि य उवलाणि पंच चित्तूण सो चलिओ ।।१२९ ।। समुपेत्य चौरपल्लीपरिसरमुचैः स्वरंततोऽवादीत् ।रयणाणिपंचपंचपिच्छहमहल्लमुल्लाणिभो !मज्झ ।।१३० ।। चौराः समेत्य च जवान यावदमून्यादरेण पश्यन्ति । ता पिक्खंता उवले विलक्खवयणा निवत्तंति ।।१३१।। एवं द्वित्रिर्जलधेः कौशाम्ब्याश्चान्तरे तथा कुर्वन् । गहिलु त्ति तक्करहिं उविक्खिओ सब्बहा वि इमो ।।१३२।। पर्यायेण गृहीत्वा रत्नान्यपि तानि तदनु निरपायम् । कोसंबीए पत्तो वसुदत्तो दलियदोगयो ।।१३३।। द्वित्राणि तत्र विक्रीय तेषु रत्नानि तदुदितैर्द्रव्यैः । ववहारेसु पयट्टो पुव्वं व अनिदिएसु इमो ।।१३४।। चिन्तयति यत्र चासो व्यवसाये सममथो द्विगुणमायम् । लीलाइ तत्थतं लहइ दसगुणं वीसगुणियं वा ।।१३५ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org