________________
हितोपदेशः । गाथा- ४६४ - रोरकथानकम् ।।
इति कतिपयैरपि दिनैर्जने प्रसिद्धिं स बन्धुरां लेभे । दाणं उचियाचरणं च दो वि मूलं पसिद्धीए । । ८२ ।। जल्पन् विचरन् विलसन् जनोऽस्य सर्वत्र नाम गृह्णाति । कस्स व न होइ सुहओ पियंवओ चायसाली य ।। ८३ ।। वलितः कुबेरककुभः कुबेरदत्ताग्रजोऽप्युपात्तधनः । सहल यि नणु आसा धणयासाए पयट्टाणं ।। ८४ ।। आगच्छन्नथ कतिभिः प्रयाणकैः प्राप पोतनोद्देशम् । निसुणेइ य सव्वत्तो कुबेरदत्तस्स जसघोसं । ८५ ।। दध्यौ च शङ्कितमना ममानुजो मां विना ध्रुवं धूर्तेः । वेलविऊणं केहि वि पयट्टओ दाणमाईसु ।।८६ ।। इति चिन्ताचान्तमनाः सार्थं तत्रैव स व्यवस्थाप्य । इक्को अलक्खिउ यि रयणीए पोयणं पत्तो ।। ८७ ।। अन्धपटान्तरिततनुस्त्रिकचत्वरदेवमन्दिरसभासु । दाणाइगुणगणं सो निसुणइ भमिरो कुबेरस्स ।। ८८ ।। निजमन्दिरमपि पश्यति विचित्रचित्राञ्चितं सुधाधवलम् । तत्तो धसक्किएणं हियएण विचितए एवं ।।८९।। मूढेन नूनममुना ममानुजेनार्जितं बहुक्लेशैः । लीलाइ चिय दविणं विहियं सव्वं पि विडभुजं ।। ९० ।। ज्ञातं पुराऽपि चैवं विधास्यतीदं विना हि मां यदसौ । इक्को समुद्ददत्तो कित्तियठाणेसु किर होउ । । ९१ । । इति सर्वस्वविनाशादिव हृदये सोऽथ सुचिरमनुशोच्य । रयणीइ चिय वलिओ पुणो विनियसत्थमल्लीणो ।। ९२ । । अनुशिष्य चाप्तमेकं जनं द्वितीये दिनेऽथ स प्रेषीत् । सविहे कुबेरदत्तस्स सो वि तं भणइ एगंते ।। ९३ ।। वदति त्वदग्रस्त्वां श्रुतं पुरा साम्प्रतं स्वयं दृष्टम् । मह देसंतरगमणे जं किंपि कयं तए वच्छ ! ।।९४।। न कृतमिदं न करिष्ये नेदं सोढं न चापि विषहिष्ये । मज्झ वि घरंमि जं किर एवमजुत्तो वओ होइ ।। ९५ ।। किमतीतोपालम्भैः सौभ्रात्रं किमपि यदि मम स्मरसि । ता मुत्तुं नियनीइं मह नीइं चेव अणुसरसु ।।९६ ।। अथ नाभिमतमिदं तव तत् प्रेमश्लथ ! कथय परमार्थम् । जेणाहं इक्कुचिय उड्डमुहो जामि वणवासं । । ९७।। इत्येकान्तकठोरं निरपेक्षं तस्य वाचिकं श्रुत्वा । वीमंसिउं पवत्तो सो पडिओ धम्मसंदेहे ।।१८।। एकत्राग्रजवचनं मान्यमथान्यत्र धर्मलोपोऽयम् । एयंमि कज्जजुयले गुरुलहुभावो भवउ कस्स ।। ९९ ।। अवगणितवचसि खेदाद् वनं गतेऽस्मिन् जनेऽत्रवचनीयम् । होही मह आजम्मं चंदस्स कलंकपंकव्व ।। १०० ।। एनं प्रमाणयन्त्रथ धर्माचरणान्यमूनि मुञ्चामि । ता सुकएण विहीणो परलोए दुक्खिओ होमि । । १०१ । । एवं स्थितेऽपि कथमिव विमानयाम्यग्रजं पितुस्तुल्यम् । परलोयं साहिस्सं तवजवपभिईहिं पच्छा वि । । १०२ । । इति तदुपरोधबद्धः स सञ्जहारात्मनः कृतिं सकलाम् । माइंदजालभुजं खणंतरे इंदयालि व्व । ।१०३ ।। अनुजस्य विनयवृत्त्या मुदितेनापि हि समुद्रदत्तेन । दाणंतरायजणियं बद्धं निविडं तया कम्मं । । १०४ ।। पूर्वस्थित्यैव ततः स धनादिषु मूर्छितो दिनान्यनयत् । गुरुकम्माण जियाणं दुलहो सुहभावसंजोगो । । १०५ ।। द ततः प्रभृत्यपि कुबेरदत्तस्तु संसृतिविरागम् । सुलहा विरागहेऊ पए पए पयणुमाहाणं । । १०६ ।। तृणमिव ततः स त्यक्त्वा गृहवासं शुद्धवासनोल्लासः । पव्वज्जं पडिवत्रो पालिय तियसेसु उववन्त्रो ।। १०७ ।। च्युत्वा ततो विदेहे सेत्स्यति भवयोर्युगेन गतकर्म्मा । अट्टवसट्टोवगओ समुद्ददत्तो वि मरिऊण ।। १०८ ।।
४३४
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org