________________
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
४३३
उप्त्वा कोद्रवबीजं फलकाले योऽत्र मृगयते शालीन् । शि(खि)विउं कोसे उवलं वेरुलियं मग्गए जो य ।।५६।। स भवति यदोपहासस्य भाजनं चिन्तितं च नाप्नोति । एवं विहियकुकम्मा सुकम्मफलमग्गिरा जीवा ।।५७।। तस्माद् यद् येन पुरा शुभमशुभं वा किलार्जितं कर्म । सो जायइ इह जम्मे नियमा फलभायणं तस्स ।।५८।। कः किल तदुपालभ्यः को वा सुखदुःखहेतुरिह जन्तोः । मुत्तूणं नियकम्मे उम्मूलह ते तओ भव्वा ! ।।५९।। अनुभवसुभगमथैवं निजसङ्कल्पोचितं च तद्वचनम् । सोउं पमुइयचित्तो वसुदत्तो विन्नदइ एवं ।।६०।। भगवन्नाराध्यपदैर्यथा ममैवेह सर्वमादिष्टम् । नियपुव्वजम्मकम्मं मुणिउं गुरुकोउगं च मम ।।६१।। तस्मादनुग्रहार्थं ममानुकम्प्यस्य कथय तन्नाथ ! । मुत्तूण सहसकिरणं तमभरहरणे खमो नऽत्र ।।२।। विज्ञाय तदुपकारं कारुणिकस्तदनु मुनिपतिरुवाच । निसुणेसु वच्छ ! जइ तुह नियचरिए कोउगं किंपि ।।३।। भरतेऽत्र पोतनपुरे समुद्रदत्तः कुबेरदत्तश्च । दो इब्भसुया अनुन्ननेहमोहियमणा आसि ।।६४।। लोभानुविद्धबुद्धिस्तयोः समुद्रः कठोरहृदयश्च । बीओ उ पयणुलोभो दक्खिनपरो किवालू य ।।६५।। सम्पत्सु पुष्कलास्वपि भोगत्यागोपयोगयोग्यासु । तिप्पइ अमुद्दलाभो न समुद्दो निन्नयासु व्व ।।६६।। अगणितधर्माधर्मः कर्मादानादिषु प्रवृत्तोऽसौ । अत्थं चिय परिभावइ न विभावइ भाविरमणत्थं ।।६७ ।। नक्तन्दिनमवितृप्तः पुरुषार्थेष्वर्थमेव स किलैकम् । अवगणियधम्मकामो बहुमत्रइ थेवमवि नन्नं ।।६८।। भरणं भर्त्तव्यानामपि कथमपि लोकलजया कुरुते । दीणाइदाणविसयं न सहइ सो नाममित्तं पि ।।६९।। इतरस्त्यागे भोगे धर्मसंवर्गणे च बन्धूनाम् । निब्भरमणोरहो वि हु भएण न पयट्टए तस्स ।।७०।। एवं कियत्यपि गते काले प्रालेयभूधराभिमुखम् । चलिओ समुद्ददत्तो वित्तोवाएसु अवितित्तो ।।७१।। शीतं न वाऽपि तापं न वृष्टिकष्टं न वाऽध्वन: क्लेशम् । अभिभूया लोभेणं मणुया मणयं पिहुगणंति ।।७२।। कुर्वन् कुबेरदत्तोऽप्यर्थोपायान् सुखावहानेव । नयरि चिय नयनिउणो भूरिविभूईओ अज्जेइ ।।७३।। इतिचिन्तयतिचचेतसिवेतसवृत्तिं वितन्वताहिमया ।नियबंधवस्स वित्तं अणुवत्तियमित्तियदिणाणि ।।७४।। देशान्तरं च चलित: कुशली सम्प्रति स तावदार्थम् । ता तस्स वित्तजायं पुव्वविढत्तं अलुपंतो ।।७५।। अभिनवसंघटितमिदं वित्तं पात्रोपयोगि कुर्वाणः । गिन्हामि फलमिमीए तरंगतरलाइ लच्छीए ।।७६।। इति निश्चित्य स चक्रे क्रमेण दानप्रवृत्तिमुचितज्ञः । दीणाईसु दयाए निब्भरभत्तीइ पत्तेसु ।।७७।। दर्शनिनः सदनेऽस्य च षडपि प्रविशन्ति भक्तपानार्थम् । पाएण इमो विमुहो न होइ गेहागएसुजओ ।।७।। सम्भावयति च गृहजनमथ परिजनमुचितदानसम्मानैः । निगं विणीयवित्ती पियंवओ सशसारो य ।।७९।। स स्वजनबान्धवानामल्पधनानां च मूलधनमेव । वियरइ ववहारत्थं उद्धरइ य ते अणत्थाओ ।।८।। धर्मनृपनगरकार्येष्वग्रेसरतां च कलयति सदैव । अनुत्रमबाहाए तिनि वि साहेइ पुरिसत्थे ।।१।।
1. निम्नगासु इव । - सम्पा० ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org