________________
४३२
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
जनपरिभवेन शश्वद् दारिद्र्यप्रतिभुवा समनुयातः । कालक्कमेण पत्तो सुरट्ठविसयम्मि सो रम्मे ।।३०।। तत्र नगनगरकाननविलासवापीसरःसरित्कान्ते । भमिरेण तेण दिट्ठो सिरिउजिंतो गिरिवरिंदो ।।३१।। तुङ्गतरशिखरपरिसरसञ्चरदुडुनाथदिनकरं श्यामम् । मनंति मुद्धसिद्धं-गणाउ जं नीलवंतु त्ति ।।३२।। सन्निहितजलधिवेलाविकीर्णमुक्ताफलाञ्चितं मूलम् । सिहरं च लसिररिक्खं लक्खिजइ जस्स समरूवं ।।३३।। वज्रन्दनीलमरकतकर्केतनपद्मरागशिखरोत्थैः । किरणकलावेहिं जहिं अभित्तिचित्तं सहइ गयणे ।।३४।। मृदुमन्द्रमध्यतारं किन्नरमिथुनानि यत्र गायन्ति । रायमइनेहमणमोहणाई सिरिनेमिचरियाई ।।३५।। कुत्रापि विकचचम्पककुरबकसहकारतिलकबकुलवनैः । जो नववसंतसमयावयारलच्छिं पयासेइ ।।३६ ।। धूलीकदम्बविचकिलशिरीषकरवीरपाटलापटलैः । सञ्चवइ अयालि चिय कहिं पि जो गिम्हसमयंपि ।।३७।। अन्यत्र कुटजकेतकक(ब)कुलैः प्रकटयति यः पयोदतुम् । विहिवसविउत्तअणुरत्तमिहुणमणजणियरणरणयं ।।३८।। बन्थूककाशसरसिजसप्तच्छदपरिमलैश्च यः शरदम् । दावइ कत्थइ सुइसच्छसुरहिसीयलजलुप्पीलं ।।३९।। क्वापि प्रथयति विकशितमरुबकमचकुन्दसुन्दरामोदैः । हेमंतं पि हु वम्महपयावपरिवद्धणं जो य ।।४।। अन्यत्र सिन्दुवारप्रसूननवकुन्दपरिमलोद्गारैः । दसइ विजाहरमिहुणभुत्तमणिकंदरं सिसिरं ।।४१।। इति सर्वर्तुमनोज्ञे शुकपिककादम्बकेकिरवरुचिरे । सिरिरेवयम्मि रोरो स जाव संचारए दिद्धिं ।।४।। तावदनुगम्यमानः सुरासुरैः खेचरैश्च शतसङ्ख्यैः । सुरचारणेहि पुरओ पयडियपडुजयजयारावो ।।४३॥ रागवनधूमकेतुर्वृषार्णवतरणविपुलतरसेतुः । कोहानलजलवाहो लोहोरगरायखगनाहो ।।४४।। उपशम इव पिण्डस्थो विश्वास इवाङ्गिनां च विधिताङ्गः । वरदसणनाणचरित्तमित्तसंकेयठाणं व ।।४५।। पीयूषरसतुषारैरविकारैर्मधुरदृष्टिसञ्चारैः । अणुगिन्हतो सन्निहियपाणिणो परमकरुणाए ।।४६।। ज्ञानचतुष्टयकलितः प्रणम्य नेमि नगाध्वना चलितः । सञ्चविओ तेण तया सयंपभो नाम सूरिवरो ।।४७।। पश्यत एवास्य ततो विस्मयविस्मेरनयननलिनस्य । गिरिनयरसंठिए सो संपत्तो रिसहजिणभवणे ।।४८।। प्रणिपत्य तत्र सुरपतिसमूहनतपदयुगं युगादिजिनम् । उवविट्ठो मुणिनाहो स जाव मुहमंडवे तस्स ।।४९।। तावदहम्पूर्विकया समेत्य विष्वग् वृतः सुरनरौघैः । अप्युवसवणसंसयविच्छेयणछेयहियएहिं ।।५०।। तद्वदनाम्बुदविगलितमुपदेशामृतमथोत्सुकः पातुम् । वसुदत्तो विनिविट्ठो मुणिवइणो चरणमूलम्मि ।।५१।। मुनिनाथोऽपि बभाषे सविशेषं तदनु तस्य बोधाय । कत्थ न वियरइ करुणा मुणीण समरायरंकाणं ।।५२।। तुल्येऽपि मानुषत्वे समेऽपि करचरणकरणसंयोगे । दीसइ जं जीवाणं विभवाविभवुब्भवो भेओ ।।५३।। हेत्वन्तराणि मुक्त्वा भव्या: सम्भाव्यतां तदिह सकलम् । पुत्वभवत्तस्स सुहासुहस्स कम्मस्स माहप्पं ।।५४।। व्यवहितमपि वृक्षादेः फलादिभिर्व्यज्यते यथा बीजम् । अनभवंतरियं पि हु तह कम्मं इहभवफलेण ।।५५।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org