________________
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
४३१
दन्दह्यमानकालागुरुघनसारोत्थधूमपटलानि । रेहन्ति जेसु नमिराण विपलिरा पावपूर व्व ।।४।। तस्यां दासीकृतसकलवैरिभूपालमौलिमणिकिरणैः । उनोइयपायंगुलिविवरो राया जियारि त्ति ।।५।। अरिकरटिघटाकुट्टनपटुरपि कामं कृपाणदण्डोऽस्य । रिउदंतधरियतिणमित्त-छेयणे अहह ! न हुछेओ ।।६।। तस्यां च कलानिलयः शशीव वसति सुतो महेभ्यस्य । नामेणं वसुदत्तो मुत्तो पुरिसत्थपिंडु ब्व ।।७।। स सदाचाररतोऽपि व्यसनविहीनोऽपि दैवयोगेन । मुक्को कयाइ लच्छीइ लच्छिहीणु व्व वेसाए ।।८।। उपहतधृतिस्ततोऽसावनल्पसङ्कल्पकल्पनाकुलितः । पावइ न कहिं पि रइं वारीपडिओ मयंगु ब्व ।।९।। यं यं व्यवसायमसावर्थार्थी कृतचरं समारभते । सो सो इमस्स वियरइ हत्थाउ अणत्थपत्यारिं ।।१०।। निपुणं निरूप्य शतशो लाभाय यदेष पण्यमाद्रियते । मट्टीए वि हु मुल्लं न लहइ तं तस्स हत्थगयं ।।११।। छन्दानुवर्तनपरः परस्य जल्पति यदेष तोषाय । विहिवसओ तं जायइ सविसेसं तस्स रोसाय ।।१२।। उपदिशति पेशलाक्षरमप्येष वचो हितं यदन्यस्य । तं चेव तस्स पिच्छह हियए अहियं ति परिणमइ ।।१३।। येषामुपकारशतान्यचीकरत् पूर्वमेष सति विभवे । ति चिय अतुच्छमच्छरखारं धारन्ति तम्मि तया ।।१४।। अपि सुखगोष्ठीहेतोरुपविशति समीपमेत्य योष । मग्गिस्सइ किं पि इमुत्ति झत्ति मुंचंति तं सयणा ।।१५।। ते गृहमेत्य गतेऽस्मिन् दैवाद् यदि किमपि वस्तु नेक्षन्ते । नूणं इमेण एवं गहियं होहि त्ति जंपंति ।।१६।। चिरपरिचयाद् ब्रुवाणं तमुपहसति मित्रमण्डली प्रकटम् । अवमाणंति य एवं पए पए पोरलोगा वि ।।१७।। इति कतिपयैरपि दिनैः स तृणादप्यतिलघुर्जने जातः । जंगरुयत्तनिमित्तं लच्छि छिय निच्छियं भुवणे ।।१८।। अनुभूतचरां रुचिरां विभवावस्थामनुस्मरन् स निजाम् । तह तंमिजणे तइया अवमाणपयं च पिच्छंतो ।।१९।। चिन्तयति चेतसीदं दुर्वारविषादसादितः स तदा । पिच्छह दिणपरिवत्ते किं किं पुरिसा न पिच्छंति ।।२०।। शिष्टजनचेष्टितेऽपि प्रियसत्यपरेऽपि मयि कृतज्ञेऽपि । कह पडिकूलो जाओ विहि व्व नियबंधुवग्गो वि ।।२१।। जलधेरिव जलवाहाः श्रीमन्तः सेवया ममाभूवन् । जे ते अपरिचियं पिव ममं न पिच्छंति पुरओ वि ।।२२।। मन्यन्ते स्म कृतार्थं ये मम मुखवीक्षणे किलात्मानम् । पडिवालेमि अहं ही तेसिं पयदसणावसरं ।।२३।। अप्यनुपकारिणि परे सुधियः कुर्वन्ति केचिदुपकारम् । उवयरिया वि हु महुरं वयणं पिन दिति मह एए ।।२४।। नोपालम्भस्य पदं यदि वा मम कोऽपि साम्प्रतं यस्मात् । मह चेव कम्मपरिणामविलसियं सयलमवि इणमो ।।२५।। एवं च पराभूतः किमहं देशान्तरं किमपि यामि । परिभवमूलं एए हयपाणे अहव मुंचामि ।।२६।। अलमथवा मृत्युमनोरथेन निर्मथितपुरुषकारेण । वसुहा हि रयणगब्भा भमामि ता तं पि नणु पढमं ।।२७।। यदि पुनरुपैमि कमपि भ्राम्यन्निजकर्मणः प्रणेतारम् । एसा हु दुद्दसा मे न नाम अनिबंधणा चेव ।।२८।। इति निश्चित्य स चेतसि चलितोऽपरवारिराशिमुद्दिश्य । भिक्खावित्तीइ मुणिव्व देहजत्तं पवत्तंतो ।।२९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org