________________
४३६
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
गृह्णाति गौणवृत्त्या यानि च पण्यान्यसाररूपाणि । अणुणयसएहिं लोओ लाहत्थं पत्थए ताणि ।।१३६ ।। यं पश्यति जल्पति वा सौहार्दानिरभिसन्ध्यपि जनं सः । सो मन्त्रइ अप्पाणं कयकिञ्चं लद्धरजं वा ।।१३७।। घोरान्तरायविगमात् सुभगत्वमिति प्रपद्य सद्योऽसौ । पूरिजइ सरियाहिं सरिनाहो इव सिरीहिं सया ।।१३८।। अपमानितश्च यैर्विभवभ्रंशे स मन्दमेधोभिः । उवयारहए ते ते सविसेसं कुणइ निलं पि ।।१३९ ।।
................. । दृष्ट्वा तस्य तथाविधमत्यद्भुतभागधेयसम्भारम् ।।१४०।। ............... ................. । .................. ...........................।।१४१।। ..................... । ..............
................ ॥१४२।। .............. । निरइयाराणि समणधम्ममि विहियमणो ।।१४३।। क्रमशश्चापत्यगणे गृहभारोद्धरणधुर्यतामाप्ते । पोसहसालाइ ठिओ गिहिपडिमाओ पवजेइ ।।१४४ ।। तथाहि - शङ्कादिदोषरहितां प्रशमस्थैर्यादिलिङ्गगुणकलिताम् । पढमं दंसणपडिमं पडिवन्नो मासमित्तमिमो ।।१४५।। सम्यक्त्वस्थिरचेता निरतीचारं गृहिव्रतवातम् । पालेइ बीयपडिमं दुमासमाणं पवनो सो ।।१४६।। सम्यक्त्वव्रतनिष्ठः सामायिकमुभयसन्ध्यमप्येष । तइयं तिमासमाणं कुणइ य पडिवजिउं पडिमं ।।१४७।। पर्वदिनेषु च पौषधमाद्यप्रतिमाक्रियान्वितः कुरुते । चउमासकालमित्तं चउत्थपडिमं पवनो सो ।।१४८।। एवं च पञ्च मासान् पूर्वानुष्ठाननिश्चलः कुरुते । पव्वतिहीसुं पडिमं चउप्पहाईसु सयलनिसिं ।।१४९।। षष्ठप्रतिमानिष्ठः षण्मासान् ब्रह्मचर्यमधिकमसौ । पालेइ पुवपडिमाकिरियकलावं अमुंचंतो ।।१५०।। वर्जयति सप्त मासान् सचित्तं सप्तमी स्थितः प्रतिमाम् । भुंजइ न अट्ठमीए सयं कडं अट्ठमासाणि ।।१५१।। कारयति नचारम्भं नवमासान् स्वार्थमास्थितो नवमीम् । उद्दिटुंपिन भुंजइ दस मासे दसमपडिमत्थो ।।१५२।। एकादशमासमितां प्रतिमामेकादशीमथास्थाय । परिचत्तसव्वसंगो कयलोओ गहियरयहरणो ।।१५३।। बभ्राम स भिक्षार्थं सञ्जातिकुलेषु धर्मलाभमृते । पडिमट्ठियस्स सङ्कस्स देह भिक्खं ति जंपंतो ।।१५४ ।। एवं च समयनीत्या सत्त्वाधारः स धारयामास । सिवमंदिरनिस्सेणिप्पडिमा इक्कारस वि पडिमा ।।१५५।। संलेखनां च कृत्वा समयमथान्त्यं सुधीः समवगत्य । वसुदत्तो पडिवत्रो बारसमिं भिक्खुपडिमं पि ।।१५६ ।। सर्वादरेण च मणीनिव पञ्च पूर्वं साधुव्रतानि परिपाल्य सुनिर्मलानि । मासं विमुक्कअसणो मरिऊण जाओ सो अझुमि तियसो तियसेसतुल्लो ।।१५७।।४६४।।
गाथा-४६४ 1. सं. तथा पा. प्रतिमध्ये १४० तः १४३ पर्यन्तं श्लोकाः अपूर्णास्सन्ति ।। - सम्पा० ।। 2. प्रतिमायाः नामानि - दंसण-वय-सामाइय-पोसह-पडिमा-अबंभ-सञ्चित्ते ।
आरंभ-पेस-उद्दिट्ठवज्जए समणभूए य ।। - पञ्चा. १० गा. ३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org