________________
हितोपदेशः । गाथा-४६५, ४६६, ४६७ - अष्टप्रवचन मातरः ।। ईर्यासमितेः स्वरूपम् ।।
४३७
व्याख्यातानि सोदाहरणानि पञ्च महाव्रतानि । साम्प्रतं समितिगुप्तीनामवसरः, ताश्चेह प्रवचनमातृशब्दवाच्या इत्येतदेव प्रस्तावयन्नाह -
एयं च वयसरीरं लालिजइ जाहिं सुट्ट अणवरयं ।
अट्ठप्पवयणमायाउ ताउ लेसेण सीसंति ।।४६५।। . इदं च पूर्वोदितं महाव्रतलक्षणं यतीनां शरीरं यकाभिः सुष्ठु मातृप्रेम्णा अनवरतमहर्निशं लाल्यते सलीलमुपचयं प्राप्यते । ताः प्रवचनमातरोऽष्टावपि लेशेन समासेन कथ्यन्ते । समुचितं च मातृजनस्याऽपत्यादेर्वपुालनमिति ।।४६५ ।। ता एव नामतः प्राह -
'इरिया-'भासा-एसण- आयाणु-"स्सग्गनामधेयाओ । __ समिईओ पंच 'मण वयण कायगुत्तित्तयं ताउ ।।४६६।। समितिशब्दस्य प्रत्येकमभिसम्बन्धादीर्यासमिति-र्भाषासमिति-रेषणासमिति-रादानसमितिरुत्सर्गसमितिनामधेयाः पञ्च समितयस्तथा मनोगुप्ति-वाग्गुप्ति-कायगुप्तिलक्षणं गुप्तित्रयं च ताः प्रवचनमातर इति ।।४६६।। तत्रादावीर्यासमितिमाह -
इरियासमियाण भवे परिमलियपहम्मि मिह[हिरकरपुढे ।
अणवजकजमासज गमणमेगग्गमणनयणं ।।४६७।। गाथा-४६६ 1. तुला - मूलगुणरूपं चारित्रमभिधायोत्तरगुणरूपं तदाह - अथवा पञ्चसमिति-गुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्रमित्याहुर्मुनिपुङ्गवाः ।। - योग शा. १/३४ ।। समितिरिति पञ्चानां चेष्टानां तान्त्रिकी संज्ञा । अथवा सं सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेण इतिः चेष्टा समितिः, पञ्चानां समितीनां समाहारः पञ्चसमिति । गुप्तिरात्मसंरक्षणं मुमुक्षोर्योगनिग्रह इत्यर्थः । गुप्तीनां त्रयं गुप्तित्रयम् । पञ्चसमिति च गुप्तित्रयं च, ताभ्यां पवित्रितं यच्चरित्रं यतीनां चेष्टा सा सम्यक्चारित्रमुच्यते । सम्यक्प्रवृत्तिलक्षणा समितिः, प्रवृत्ति-निवृत्तिलक्षणा गुप्तिरित्यनयोर्विशेषः ।। - योग शा. १/३४ टीका० ।।
अथ समितिगुप्तीश्च नामत आह - ईर्या-भाषै-षणा-ऽऽदान-निक्षेपो-त्सर्गसंज्ञकाः । पञ्चाहुः समितीस्तिस्रो गुप्तीनियोगनिग्रहात् ।। - योग शा. १/३५ ।। ईर्यासमिति षासमितिरेषणासमितिरादाननिक्षेपसमितिरुत्सर्गसमितिरित्येताः पञ्च समितीब्रुवते तीर्थकराः । त्रिसंख्या योगास्त्रियोगा मनो-वाक्-कायव्यापाराः, तेषां निग्रहो निरोधः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गनिवारणं च । निग्रहादिति हेतौ पञ्चमी, तेन मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरिति तिस्रो गुप्ती॰वते ।।
- योग शा. १/३५ टीका० ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org