Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा- ४६४ - रोरकथानकम् ।।
इति कतिपयैरपि दिनैर्जने प्रसिद्धिं स बन्धुरां लेभे । दाणं उचियाचरणं च दो वि मूलं पसिद्धीए । । ८२ ।। जल्पन् विचरन् विलसन् जनोऽस्य सर्वत्र नाम गृह्णाति । कस्स व न होइ सुहओ पियंवओ चायसाली य ।। ८३ ।। वलितः कुबेरककुभः कुबेरदत्ताग्रजोऽप्युपात्तधनः । सहल यि नणु आसा धणयासाए पयट्टाणं ।। ८४ ।। आगच्छन्नथ कतिभिः प्रयाणकैः प्राप पोतनोद्देशम् । निसुणेइ य सव्वत्तो कुबेरदत्तस्स जसघोसं । ८५ ।। दध्यौ च शङ्कितमना ममानुजो मां विना ध्रुवं धूर्तेः । वेलविऊणं केहि वि पयट्टओ दाणमाईसु ।।८६ ।। इति चिन्ताचान्तमनाः सार्थं तत्रैव स व्यवस्थाप्य । इक्को अलक्खिउ यि रयणीए पोयणं पत्तो ।। ८७ ।। अन्धपटान्तरिततनुस्त्रिकचत्वरदेवमन्दिरसभासु । दाणाइगुणगणं सो निसुणइ भमिरो कुबेरस्स ।। ८८ ।। निजमन्दिरमपि पश्यति विचित्रचित्राञ्चितं सुधाधवलम् । तत्तो धसक्किएणं हियएण विचितए एवं ।।८९।। मूढेन नूनममुना ममानुजेनार्जितं बहुक्लेशैः । लीलाइ चिय दविणं विहियं सव्वं पि विडभुजं ।। ९० ।। ज्ञातं पुराऽपि चैवं विधास्यतीदं विना हि मां यदसौ । इक्को समुद्ददत्तो कित्तियठाणेसु किर होउ । । ९१ । । इति सर्वस्वविनाशादिव हृदये सोऽथ सुचिरमनुशोच्य । रयणीइ चिय वलिओ पुणो विनियसत्थमल्लीणो ।। ९२ । । अनुशिष्य चाप्तमेकं जनं द्वितीये दिनेऽथ स प्रेषीत् । सविहे कुबेरदत्तस्स सो वि तं भणइ एगंते ।। ९३ ।। वदति त्वदग्रस्त्वां श्रुतं पुरा साम्प्रतं स्वयं दृष्टम् । मह देसंतरगमणे जं किंपि कयं तए वच्छ ! ।।९४।। न कृतमिदं न करिष्ये नेदं सोढं न चापि विषहिष्ये । मज्झ वि घरंमि जं किर एवमजुत्तो वओ होइ ।। ९५ ।। किमतीतोपालम्भैः सौभ्रात्रं किमपि यदि मम स्मरसि । ता मुत्तुं नियनीइं मह नीइं चेव अणुसरसु ।।९६ ।। अथ नाभिमतमिदं तव तत् प्रेमश्लथ ! कथय परमार्थम् । जेणाहं इक्कुचिय उड्डमुहो जामि वणवासं । । ९७।। इत्येकान्तकठोरं निरपेक्षं तस्य वाचिकं श्रुत्वा । वीमंसिउं पवत्तो सो पडिओ धम्मसंदेहे ।।१८।। एकत्राग्रजवचनं मान्यमथान्यत्र धर्मलोपोऽयम् । एयंमि कज्जजुयले गुरुलहुभावो भवउ कस्स ।। ९९ ।। अवगणितवचसि खेदाद् वनं गतेऽस्मिन् जनेऽत्रवचनीयम् । होही मह आजम्मं चंदस्स कलंकपंकव्व ।। १०० ।। एनं प्रमाणयन्त्रथ धर्माचरणान्यमूनि मुञ्चामि । ता सुकएण विहीणो परलोए दुक्खिओ होमि । । १०१ । । एवं स्थितेऽपि कथमिव विमानयाम्यग्रजं पितुस्तुल्यम् । परलोयं साहिस्सं तवजवपभिईहिं पच्छा वि । । १०२ । । इति तदुपरोधबद्धः स सञ्जहारात्मनः कृतिं सकलाम् । माइंदजालभुजं खणंतरे इंदयालि व्व । ।१०३ ।। अनुजस्य विनयवृत्त्या मुदितेनापि हि समुद्रदत्तेन । दाणंतरायजणियं बद्धं निविडं तया कम्मं । । १०४ ।। पूर्वस्थित्यैव ततः स धनादिषु मूर्छितो दिनान्यनयत् । गुरुकम्माण जियाणं दुलहो सुहभावसंजोगो । । १०५ ।। द ततः प्रभृत्यपि कुबेरदत्तस्तु संसृतिविरागम् । सुलहा विरागहेऊ पए पए पयणुमाहाणं । । १०६ ।। तृणमिव ततः स त्यक्त्वा गृहवासं शुद्धवासनोल्लासः । पव्वज्जं पडिवत्रो पालिय तियसेसु उववन्त्रो ।। १०७ ।। च्युत्वा ततो विदेहे सेत्स्यति भवयोर्युगेन गतकर्म्मा । अट्टवसट्टोवगओ समुद्ददत्तो वि मरिऊण ।। १०८ ।।
४३४
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534