Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४३२
हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।।
जनपरिभवेन शश्वद् दारिद्र्यप्रतिभुवा समनुयातः । कालक्कमेण पत्तो सुरट्ठविसयम्मि सो रम्मे ।।३०।। तत्र नगनगरकाननविलासवापीसरःसरित्कान्ते । भमिरेण तेण दिट्ठो सिरिउजिंतो गिरिवरिंदो ।।३१।। तुङ्गतरशिखरपरिसरसञ्चरदुडुनाथदिनकरं श्यामम् । मनंति मुद्धसिद्धं-गणाउ जं नीलवंतु त्ति ।।३२।। सन्निहितजलधिवेलाविकीर्णमुक्ताफलाञ्चितं मूलम् । सिहरं च लसिररिक्खं लक्खिजइ जस्स समरूवं ।।३३।। वज्रन्दनीलमरकतकर्केतनपद्मरागशिखरोत्थैः । किरणकलावेहिं जहिं अभित्तिचित्तं सहइ गयणे ।।३४।। मृदुमन्द्रमध्यतारं किन्नरमिथुनानि यत्र गायन्ति । रायमइनेहमणमोहणाई सिरिनेमिचरियाई ।।३५।। कुत्रापि विकचचम्पककुरबकसहकारतिलकबकुलवनैः । जो नववसंतसमयावयारलच्छिं पयासेइ ।।३६ ।। धूलीकदम्बविचकिलशिरीषकरवीरपाटलापटलैः । सञ्चवइ अयालि चिय कहिं पि जो गिम्हसमयंपि ।।३७।। अन्यत्र कुटजकेतकक(ब)कुलैः प्रकटयति यः पयोदतुम् । विहिवसविउत्तअणुरत्तमिहुणमणजणियरणरणयं ।।३८।। बन्थूककाशसरसिजसप्तच्छदपरिमलैश्च यः शरदम् । दावइ कत्थइ सुइसच्छसुरहिसीयलजलुप्पीलं ।।३९।। क्वापि प्रथयति विकशितमरुबकमचकुन्दसुन्दरामोदैः । हेमंतं पि हु वम्महपयावपरिवद्धणं जो य ।।४।। अन्यत्र सिन्दुवारप्रसूननवकुन्दपरिमलोद्गारैः । दसइ विजाहरमिहुणभुत्तमणिकंदरं सिसिरं ।।४१।। इति सर्वर्तुमनोज्ञे शुकपिककादम्बकेकिरवरुचिरे । सिरिरेवयम्मि रोरो स जाव संचारए दिद्धिं ।।४।। तावदनुगम्यमानः सुरासुरैः खेचरैश्च शतसङ्ख्यैः । सुरचारणेहि पुरओ पयडियपडुजयजयारावो ।।४३॥ रागवनधूमकेतुर्वृषार्णवतरणविपुलतरसेतुः । कोहानलजलवाहो लोहोरगरायखगनाहो ।।४४।। उपशम इव पिण्डस्थो विश्वास इवाङ्गिनां च विधिताङ्गः । वरदसणनाणचरित्तमित्तसंकेयठाणं व ।।४५।। पीयूषरसतुषारैरविकारैर्मधुरदृष्टिसञ्चारैः । अणुगिन्हतो सन्निहियपाणिणो परमकरुणाए ।।४६।। ज्ञानचतुष्टयकलितः प्रणम्य नेमि नगाध्वना चलितः । सञ्चविओ तेण तया सयंपभो नाम सूरिवरो ।।४७।। पश्यत एवास्य ततो विस्मयविस्मेरनयननलिनस्य । गिरिनयरसंठिए सो संपत्तो रिसहजिणभवणे ।।४८।। प्रणिपत्य तत्र सुरपतिसमूहनतपदयुगं युगादिजिनम् । उवविट्ठो मुणिनाहो स जाव मुहमंडवे तस्स ।।४९।। तावदहम्पूर्विकया समेत्य विष्वग् वृतः सुरनरौघैः । अप्युवसवणसंसयविच्छेयणछेयहियएहिं ।।५०।। तद्वदनाम्बुदविगलितमुपदेशामृतमथोत्सुकः पातुम् । वसुदत्तो विनिविट्ठो मुणिवइणो चरणमूलम्मि ।।५१।। मुनिनाथोऽपि बभाषे सविशेषं तदनु तस्य बोधाय । कत्थ न वियरइ करुणा मुणीण समरायरंकाणं ।।५२।। तुल्येऽपि मानुषत्वे समेऽपि करचरणकरणसंयोगे । दीसइ जं जीवाणं विभवाविभवुब्भवो भेओ ।।५३।। हेत्वन्तराणि मुक्त्वा भव्या: सम्भाव्यतां तदिह सकलम् । पुत्वभवत्तस्स सुहासुहस्स कम्मस्स माहप्पं ।।५४।। व्यवहितमपि वृक्षादेः फलादिभिर्व्यज्यते यथा बीजम् । अनभवंतरियं पि हु तह कम्मं इहभवफलेण ।।५५।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534