Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 475
________________ ४३० हितोपदेशः । गाथा-४६२, ४६३, ४६४ - महाव्रतानां उपस्तुतिः ।। रोरकथानकम् ।। अपरं च - पिच्छह विरइफलं फुरंतमणिमयकिरीडकोडीहिं । . पयनहपंतिं विलिहंति तियसपहुणो मुणिजणस्स ।।४६२।। पश्यतावलोकयत विरतेः प्रस्तावात् सर्वविरतेः फलं महिमानम् । येन यन्मुनिजनस्य पदयोर्नखपङ्क्तिं त्रिदशपतयो वृन्दारकवृन्दारका अपि विलिखन्ति समुत्तेजयन्ति काभिः ? प्रेढोलद्रत्नकोटीभिरित्यहो! संयमस्य माहात्म्यमिति ।।४६२ ।। एवं च - उच्छिंदिऊण गिहवास-पासमइनिसियतवकिवाणेण । धन्ना अप्पडिबद्धा, विहग ब्व महीइ विहरंति ।।४६३।। उच्छिन्द्योन्मोच्य गृहवासपाशं प्रियकलत्रपुत्रादिममत्वबन्धनम् । केन ? अतितीक्ष्णतपःकृपाणेन समुचितस्वनिशितासिना पाशोच्छेदः । धन्याः सुचरितसुकृताः । प्रस्तावानिर्ग्रन्थयतयोऽप्रतिबद्धा द्रव्यक्षेत्रकालभावप्रतिबन्धवन्ध्याः । क्षितितले स्वं भव्याङ्गिवर्गं च संसारचारकान्मोचयन्तो विहरन्ति । के इव ? विहगा इव । यथा केनापि कृपालुना कृपाणादिछिन्नपाशा: कुन्ताः सर्वत्र स्वैरं विचरन्ति ।।४६३ ।। एवं च सति यद् विधेयं तदाह - तम्हा महब्बयाई लद्धं कह कहवि पुनजोएण । पालिज पयत्तेणं, रयणाई रोरपुरिसु व्व ।।४६४।। तस्मादेवं प्रभावान्यमूनि महाव्रतानि कथं कथमपि युगि समिलायोगन्यायेनागण्यपुण्यस्य [योगेन] प्राप्याणि प्राप्य महता प्रयत्नेन पालयेत् । अत्रोदाहरणमाहकानीव ? रोरपुरुषो रत्नानीव । सम्प्रदायगम्यं च रोररत्नप्राप्तिस्वरूपम् । ॥संस्कृतप्राकृतभाषामयं रोरकथानकम् ।। अस्तीह भरतभूमौ कमनीयपदार्थसार्थमणिकोशः । सिरिवच्छो इव वच्छो पुरिसुत्तममंडणं देसो ।।१।। सुरचितरुचिरोद्देशा नन्दीश्वरवसुमतीव तत्रास्ति । कोसंबी नामेणं नयरी नयरीइ रमणीया ।।२।। जिनमन्दिरेषु यस्यां सन्ध्यात्रितयेऽपि पटुपटहघोषैः । संतासिय व्व सविहे वि इंति न हु विग्घसंघाया ।।३।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534