Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 474
________________ हितोपदेशः । गाथा-४५८, ४५९, ४६०, ४६१ - षष्ठं रात्रिभोजनव्रतम् ।। महाव्रतानां उपस्तुतिः ।।४२९ दिणरयणिगहणभोयण - भेयचउन्भंगिसंगयं जं च । तं राईभत्तं पि हु, एयाणुगयं चयंति मुणी ।।४५८।। तदेवंविधं रात्रिभुक्तं निशाभोजनमप्येतदनुगतं महाव्रतप्रतिबद्धं यतयस्त्यजन्ति । किम्भूतम् ? दिनरजनीग्रहणभोजनभेदचतुर्भङ्गीसङ्गतम् । तद्यथा - दिवा गृहीतं रात्रौ भुक्तमित्येको भङ्गः । रात्रौ गृहीतं दिवा भुक्तमिति द्वितीयः । रात्रौ गृहीतं रात्रौ भुक्तमिति तृतीयः । दिवा गृहीतं दिवा भुक्तमिति चतुर्थः । अत्राद्यत्रयमशुद्धम्, चतुर्थस्तु सुविशुद्ध इति ।।४५८ ।। महाव्रतान्येवोपस्तौति - एए पंच मुणीणं, महब्वया पव्वय ब्व अइगरुया । धीरचरियाण सुवहा, सुदुव्बहा कीवपयईणं ।।४५९।। एतानि पूर्वोदितानि पञ्चापि मुनीनां महाव्रतानि पर्वता इवातिगुरुतराणि । अत एव धीरचरितानामुत्तमप्रकृतीनां सुवहानि । क्लीबप्रकृतीनां तु सुतरां दुर्वहाणीति ।।४५९।। किञ्च - एए धम्मरहस्सं, एइ चिय सव्वविरइसव्वस्सं । एए परमं नाणं एइ चिय मुक्खपहजाणं ।।४६०।। एतानि महाव्रतानि धर्मस्य सर्वज्ञोपज्ञस्य क्षान्त्यादिलक्षणस्य रहस्यं तात्पर्यम् । एतान्येव च सर्वविरतेयतिधर्मस्य सर्वस्वं मूलनीवी । एतानि महाव्रतानि धर्मस्य सर्वज्ञोपज्ञस्यैव परमं प्रकृष्टं ज्ञानम् । महाव्रतानि हि यथाख्यातं चारित्रं, तदेव चाप्रतिपातिनो ज्ञानस्य कारणमत एतान्येव तत्त्वतो ज्ञानम् । तत एवैतान्येव मोक्षपथे निर्वृतिवर्त्मनि यानमिव । यानं विना ह्येवंविधं सुदृढवाहनं दुष्प्रापमत्यन्तदूरान्तरितं निर्वाणनगरमिति ।।४६० ।। तथा - एएहिं अणुग्गहिओ दमगो वि गुरुत्तणं तहा लहइ । ___जह चक्कवट्टीणो वि हु महंति अहमहमिगाइ इमं ।।४६१।। एतैः प्राणातिपातविरमणादिभिर्महाव्रतैरनुगृहीतोऽध्यासितो द्रमको रङ्कप्रायोऽपि पुमांस्तथाकथमपि गुरुत्वमाप्नोति यथैनमासतां मण्डलेश्वरादयो यावश्चक्रवर्तिनोऽखण्डषट्खण्डमेदिनीमण्डलाखण्डला अप्यहमहमिकयाऽहंपूर्विकया महन्ति पूजयन्ति ।।४६१।। गाथा-४५८ 1. तुला - असणाइभेअभिन्नस्साहारस्स चउव्विहस्सावि । णिसि सव्वहा विरमणं, चरमो समणाण मूलगुणो ।। - पञ्चव. गा. ६५४ ।। __ अशनादिभेदभिन्नस्याहारस्यैव चतुर्विधस्यापि स्वतन्त्रसिद्धस्य, निशि सर्वथा विरमणं भोगमाश्रित्य 'चरमः' पश्चिम एषः, षष्ठ इत्यर्थः, श्रमणानां मूलगुण इति गाथार्थः ।। - पञ्चव. गा. ६५४ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534