Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४२८
हितोपदेशः । गाथा-४५७ - पञ्चमं महाव्रतम् ।।
पञ्चमं महाव्रतमभिधत्ते - .
धणधन्नहिरन्नाइसु, सावयउवगरणवसहिपभिईसु ।
मुच्छाविच्छेयपरं, अपरिग्गहमिहं वयंति विऊ ।।४५७।। धनधान्यहिरण्यादिषु नवसु परिग्रहाङ्गेषु । तथा श्रावकोपकरणवसतिप्रभृतिषु । द्विपदापदवास्तुपरिग्रहग्रहणेन श्रावकोपकरणवसतीनामुपात्तानामप्यगीतार्थमुनिमनोमूर्छालम्बनहेतुत्वेन पुनरुपादानम् । अत एतेषु ममत्वालम्बनेषु मूर्छाविच्छेदपरमपरिग्रहाख्यं पञ्चमं महाव्रतं विदस्तत्त्वज्ञा वदन्ति । ननूपकरणादिपरिहार एवापरिग्रहव्रतमित्यस्तु, किं मूर्छाविच्छेदेन, तदभावे निरवकाशैव मूछेति नैवम्, न खलु धर्मोपकरणपरिहारमात्रेण मुनीनामपरिग्रहता किन्तु तेषु मूर्छाविच्छेदेन सा स्यात् । यदाहुः -
जं पि वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजमलजट्ठा धारंति परिहरंति य ।।१।।
न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । .. मुच्छा परिग्गहो वुत्तो इई वुत्तं महेसिण ।।२।। त्ति [दशवे. अ. ६, गा. २०-२१] ततो मूर्छाविच्छेद एवापरिग्रह इति ।।४५७ ।। तथा - गाथा-४५७ 1. तुला - पंचमभंगो गामाइसु, अप्पबहुविवजणं चेव ।। - पञ्चव. गा. ६५३ ।। पञ्चमो मूलगुणः ग्रामादिषु, आदिशब्दानगरादिपरिग्रह एव, यथोक्तं - "से गामे वा नगरे वे'त्यादि, अल्पबहुविवर्जनमेव सर्वथैवेति गाथार्थः ।। - पञ्चव. गा. ६५३ वृत्तौ ।। पञ्चममाह - सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ।।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ।। - यो. शा. १/२४ ।। सर्वभावेषु द्रव्य-क्षेत्र-काल-भावरूपेषु यो मू या गर्द्धस्य त्यागो न तु द्रव्यादित्यागमात्रं सोऽपरिग्रहव्रतम् । ननु परिग्रहत्यागोऽपरिग्रहव्रतं स्यात्, किं मूर्छात्यागलक्षणेन तल्लक्षणेन ? अत आह-यदसत्स्वपीति । यस्मादसत्स्वप्यविद्यमानेष्वपि द्रव्य-क्षेत्र-काल-भावेषु मूर्च्छया चित्तविप्लवः स्यात् । चित्तविप्लवः प्रशम-सौख्यविपर्यासः । असत्यपि धने धनगर्द्धवतो राजगृहनगरद्रमकस्येव चित्तसंक्लेशो दुर्गतिपातनिबन्धनं भवति । सत्यपि वा द्रव्य-क्षेत्र-काल-भावलक्षणे सामग्रीविशेषे तृष्णाकृष्णाहिनिरुपद्रवमनसां प्रशमसुखप्राप्त्या चित्तविप्लवाभावः । अत एव धर्मोपकरणधारिणां यतीनां शरीरे उपकरणे च निर्ममत्वानामपरिग्रहत्वम् । यदाह “यद्वत्तुरगः सत्स्वप्याभरणविभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थः ।।" [प्रशम० १४१]
यथा च धर्मोपकरणवतामपि मूर्छारहितानां मुनीनां न परिग्रहग्रहित्वदोषस्तथा व्रतिनीनामपि गुरूपदिष्टधर्मोपकरणधारिणीनां रत्नत्रयवतीनाम्, तेन तासां धर्मोपकरणपरिग्रहमात्रेण मोक्षापवादः प्रलापमात्रम् ।। यो. शा. १/२४ वृत्तौ ।। पञ्चमहाव्रतस्य स्वरूपम् दृश्यतां प्रवचनसारोद्धारे गा. ५५२ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534